SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पृथु पलायमानं दृष्ट्वा कुशलवौ प्रोचतुः-अवंशजाभ्यामावाभ्यां, नाशिता वंशजाः कथम् ? । क्षणं स्थित्वाऽऽवयोः । शौर्य, पश्य पृथुमहीपते ! ॥ १॥ ततस्तदा तयोर्बलं दृष्ट्वा पृथुभूपः श्रीवज्रजंघेन सह संधानं चकार । प्राह पृथुश्च-11 अनयोर्बलेन मया महत्कुलं ज्ञातम् । इतश्च शिबिरे नारदः समेतः तं नारदं नत्वा वज्रजंघोऽवक्-एतौ कस्य । शिशू ?। लोकापवादभीरुणा रामेन सत्यपीयं सीता सगर्भा त्यक्ता सा । तस्या इमौ पुत्रौ । अंकुशोऽवदत्-भो । ब्रह्मन् ! तेन रामेण न साधु कृतम् । लवः प्राह-सा पुरी कियढूरेऽस्ति यत्र तौ नृपौ स्तः ?। मुनिराह-वष्टियो-INT जनशतमिताऽस्ति । ततः पृथुभूपेन कनकमाला कन्या कुशाय दत्ता । ततो वज्रजंघः कुशलवाभ्यां सह वपुरी-IC | मागात् । अथ मातुलं मातरं चापृच्छय लवांकुशौ जननीयुतौ सारसैन्ययुतौ चेलतुरयोध्यां प्रति । अयोध्यास मीपे यावत्तौ गतौ तावद्रामलक्ष्मणौ रुषारुणौ युद्धाय संमुखमागतौ । जाते समरे लवांकुशौ रामसैन्यं दैन्य दशां निन्यतुः । तदा क्रुद्धो लक्ष्मणः कुशाय चक्र मुमोच । चक्रं तु तस्य प्रदक्षिणां दत्त्वा पुनर्लक्ष्मणमाश्रनयत् । अथ श्रीरामसौमित्री विषण्णाविति दध्यतुः-बलनारायणावेतौ किं नवीनावुत्पन्नौ ? । इतो भामण्डलयुतो| नारदो मुनिः सलक्ष्मणं रामं समेत्य विहस्य प्रोचिवानिति। कोऽयं विषादो युवयोहर्षस्थाने रघूढहौ ? । कस्य नान Jan Education For Private Personal Use Only Bhinelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy