________________
लाकथा।
॥२६१॥
॥श्रीभरते
पारणां कारितः। मूलापि धन्या। चन्दनबाला बोलइ तीणइ ठाइ, मूलादेवी अम्हारी माइ। धारणी तूठी तउ नवि चन्दनबाश्वरवृत्ती २विभागे
कीधा, मूला दीठइ काज मुज सीधा ॥ १ ॥ पहिलं सतानीक धुरि राय, पाछेइ पाइकतणउ पसाउ । जु विकत ।
वेश्यानइं हत्थि, तउ हुं किम लागत परमत्थि? ॥ २॥धनावह पहला भवनो बाप, जेह पसाइं नाठउं मुझ पाप । Mallमूलातणउ घणउ उपगार, चन्दन मागइ संजमभार ॥ ३ ॥ मूलादेवी मदीया सत्या माता यया एवं कृतम् ।
यदि एवं नाकरिष्यत् तदा भगवन्तं कथमपारयिष्यम् ? । धनावहोऽपि मम सत्यो धर्मपि ताऽभूत् । ततः महावीरस्तत्र पारणकं पञ्चदिनोने षण्मासे जाते चकार । चन्दण भणइ जो मागिउं होइ, तउ मूला मत दूहवउ || कोइ । सासणदेवि आपइ आसिका, मूला थइ परमश्राविका ॥ १॥ ततो मूलापि तया चन्दनया मानिता ।। यतः-"उवयारइ उवयारडउ, सव्वो लोअ करेइ। अवगुण कीधइ गुण करइ, विरलउ जणणि जणेइ ॥२॥" प्रभुस्त्वन्यत्र विहारं चकार । क्रमात् सर्वकर्मक्षयात् प्रभुः केवलज्ञानं प्राप । तदा चन्दनबाला समेत्य प्रभुं प्रणम्य ॥२६१ ॥
संयमं ययाचे । ततश्चन्दनबालया देवदत्तां श्रियं सप्तसु क्षेत्रेषु वपित्वा दीक्षा जगृहे । एकदा श्रीमहावीरः । Mall कौशाम्ब्यां समवासाषीत् । तदाऽनेके देवा नृपाः साधवः साध्व्यः श्रावकाः श्राविकाच धर्म श्रोतुमाजग्मुः। तदा
Jain Education
on
For Private & Personel Use Only
Talainelibrary.org