SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ कथा। ॥३१८॥ ॥ श्रीभरते- मगात् । मातुर्मे ब्रह्मनिष्ठाया अनेन पेढालेन ब्रह्मविप्लवेन कलङ्को विदधे इति ध्यात्वा सत्यकिः पेढालं सुज्येष्ठाश्वरवृत्ती विभाहतवान् । ततः सत्यकिर्विद्यया बलिष्ठः स कालसंदीपं हन्तुं बम्भ्रमीति सदा । ततः कालसंदीपो बिभ्यत् पुरत्रयं । दृढं कृत्वा वयं तन्मध्येऽस्थात् । तच्च पुरत्रयं सत्यकिर्भस्मसाच्चक्रे । पलायमानो वारिधेरंतः प्रविश्य स्थितः कालसंदीपः । सत्यकिना हतो नरके जगाम । तत्र क्रमात् सत्यकिः विद्याबलादनेकासु तपस्विपत्नीषु भोगान् । भुङ्क्ते स्म । यः कश्चित्तेन सह विरोधं करोति तमग्निना भस्मीकरोति सत्यकिः । स्त्रीलम्पटः सत्यकिविद्याबलाद्यां यां वयाँ स्त्रीं पश्यति तां तां भुङ्क्ते स्म । ततो भिक्षुवेषभृत् विश्वं भ्रमति स्म । पुष्पकेतनविमानं विद्यया निष्पाद्य | । तदारूढो व्योम्नि चचाल। नन्दीनन्दीकेशनामानौ मित्रे द्वे तस्याभूताम् । अथ उज्जयिनीशस्य प्रद्योतनस्य भूपस्य | शिवां प्रियां मुक्त्वा सर्वाः प्रिया भुते स्म सत्यकिः । ततस्तं सत्यकिं स्त्रीलम्पटं विज्ञाय राजा तस्य वधाय पृथक् पृथग् जनान् पप्रच्छ । उमानाम्नी गणिका सत्यकिवधाय बीटकं जग्राह । अहं तस्य हननविषये मर्म||३८ । विलोकयामि इत्युक्त्वा गवाक्षे तस्थौ । तामुमा रूपवतीं दृष्ट्वा सत्यकिः कामयामास । पुष्पकविमानाधिरूढां । IN तां कृत्वा सत्यकिश्चचाल । तया सह भोगान् भुते । सा बाणान् पञ्च मुञ्चति । तान् बाणान् सत्यकिर्जग्राह । तैः Jain Education For Private & Personal Use Only N inelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy