SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ GI कथा । ॥ श्रीभरते- तस्य समाधाननिमित्तं प्रवचनमालिन्यरक्षार्थ च प्रशंसितो राजा-यथा धन्यस्त्वमसि यो बालब्रह्मचारिभिर्यतिभिः अञ्जनपिण्डे श्वरवृत्तिः ॥ पवित्रीकृत इति । ततो वन्दित्वा मुत्कलितौ द्वावपि क्षुल्लको । चाणक्येन रजन्यां वसतावागत्य सूरय उपा- क्षुल्लक हय " ॥२४२॥ लब्धाः-यथैतौ युष्मतक्षुल्लकावुड्डाहं कुरुतः। ततः सूरिभिःस एवोपालब्धो । यथा-त्वमेवात्रापराधकारी। द्वयोरपि । क्षुल्लकयोर्न निर्वाहं चिन्तयसि । स प्राह-भगवन् ! अद्यप्रभृति मया सर्वेषामप्यन्नपानादिचिन्ता कार्येति । पादयोर्निपत्य सूरयस्तेन क्षमिताः। सकलस्यापि सङ्घस्य तत ऊर्ध्वं यथायोग्यं चिन्तितम् । ततस्तावपि क्षुल्लकौ । IN गुरुपार्श्वे आलोचनां लात्वा सम्यग् कृत्वा तौ स्वर्ग गतौ । क्रमान्मुक्तिं गमिष्यतः । इति क्षुल्लककथा ॥ ५६ ॥ ___ मानोपरि क्षुल्लकोदाहरणम् । तथाहि-गिरिपुष्पिते पुरे सिंहाह्वाचार्याः सपरिवारा ईयुः । अन्यदा सेवतिकाक्षणः समजनि । तस्मिंश्च दिवसे तत्र पौरुष्यनन्तरं एकत्र तरुणश्रमणानां समवायोऽभवत् । तेषां परस्परमुलापोऽभूदिति । तत्र कोऽप्यवदत्-को नामैतेषां मध्ये प्रातरेव सेवतिका आनेष्यति ? । तत्र गुणचन्द्राभिधः ॥२४२॥ क्षुल्लकः प्रत्यवादीत्-अहमानेष्यामि । ततोऽभाणीत् स साधुः-सर्वसाधूनां सेवतिका घृतगुडसहिता रोचते रहिताNI वा ? । क्षुल्लक आह-यादृशीस्त्वमिच्छसि तादृशीरानेष्यामि । एवं च कृत्वा प्रतिज्ञा नांदीपात्रमादाय भिक्षार्थ For Private Personal use only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy