________________
चरित्रकुमार
॥ श्रीभरते- विनाऽप्यमिं सरससुस्वादुशालिदालिनानापक्वान्नसयञ्जनादिरसवती प्रादुर्भवति ३॥ चतुर्थाद्वायुरत्नादाकाशे धृता- उत्तमश्वरवृत्तिःद्यथाभिलाषं प्राचीनप्रतीचीनादिर्मदुरनुकूलः सरसो मारुत उत्पद्यते, यथाऽभिलाषं प्रचण्डः प्रतिकूलोऽपि वायुरु
त्पद्यते ॥पञ्चमादाकाशमणेस्तेजोदेदीप्यमानसूक्ष्मसुकुमारदेवदूष्यानुकारिपट्टकूलरत्नकम्बलप्रभृतिवस्तु प्रादुर्भवति।चरित्रम्। ५॥ ततः स्वामिन् करुणापर ! एतै रत्नैः दुःखितानां जनानामुपकारं कुरु॥यतः-"पिबन्ति नद्यः स्वयमेव नाम्भः, खादन्ति न खादुफलानि वृक्षाः। पयोमुचा किं नहि वाञ्छ्यते च(चो नैव पिबन्ति पाथः, परोपकाराय सतां विभूतयः ॥२॥ विहलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागए य रक्खइ, तिसु तेसु अलंकिया | पुढवी ॥२॥” इति पत्नीप्रोक्तमाकर्ण्य प्रमुदितः कुमारो जलरत्नं पूजयित्वा कूपस्तम्भे बबन्ध । ततो मेघवृष्टिदर्जाता, पूरितानि सर्वाण्यपि जलपात्राणि । तज्जलं प्राप्य लोका हृष्टाः १। ततश्चलति यानपात्रेऽन्येधुर्धान्ये क्षीणे I
पृथिवीरत्नप्रभावेण धान्यानि वाञ्छितानि पूरयामास कुमारः २ । पुनरन्येधुरन्नपाकयोग्येन्धनादौ क्षीणे इन्धनैविनाऽपि वह्निरत्नप्रभावादन्नपाककरणेन लोकान् सुखिनोऽकाषीत् ३।अपरेद्युयोमरत्नप्रभावात् सर्वसांयात्रिकाणां वाञ्छितानि वस्त्राणि क्षीरोदकादीन्यदात् कुमारः ४ । ततः सर्वेऽपि लोका भोजनाच्छादनादिप्राप्तेनिश्चिन्तत्वेन
॥२३२॥
Jain Educa
t
ion
For Private & Personel Use Only
Roma.jainelibrary.org