________________
IN ययुः । तत्र धर्मोपदेशं शुश्रुवुः । आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं, व्यापारैर्बहुकार्यभारगुरुभिः |
कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत् ।
॥ १॥ वेषां तापससार्थपानां पुरस्तात् केवली प्राह-भैमीयं सत्यवाक् परमार्हती महासती । ततः स शेषकर्मIN क्षयं कृत्वा तत्रैव केवली मुक्तिमगात् । चारणश्रमणो यशोभद्रोऽथ वैदर्ध्या पृष्टः पूर्वभवसम्बन्धं तस्याः प्राह, । तथाहि-मम्मणो महीपतिरभूत् । तस्य वल्लभा वीरमत्यभूत् । ताभ्यामन्यत्र ग्रामे गच्छद्भयां सम्मुखमागच्छन्मुनि-12
दृष्टः । अकुशलोऽयं सम्मुख इतिकृत्वा ताभ्यां द्वादश नाडिका धृतो मुनिः । पश्चादुपशमितकोपाभ्यां ताभ्यां ।
स मुनिः क्षमितः । ततो मुनेः पार्श्वे धर्म श्रुत्वा तौ जीवदयामयं धर्म चक्रतुः । मम्मणो मृत्वा नलोऽभूत् ।। IN वीरमती तु अष्टापदे चतुर्विंशतिं जिनानुद्दिश्य पञ्चशतमिताचाम्लतपः स्वर्णतिलकदानोद्यापनयुतं कृत्वा बहु ।
पुण्यमर्जयित्वा त्वमभूः । तेन प्राक्कृतकर्मणा द्वादशाब्दिकोऽयं वियोगो भविष्यति । तत्र वैदा स्थितायां - जिनेन्द्रं पूजयन्त्यां सप्त वर्षाणि जातानि । अन्यदा तत्र स्थितां गुहाद्वारे कश्चिदेत्य तां भैमी प्रति बभाण-IN
त्वत्पतिर्मया नातिदूरे दृष्टः । अहं तु शीघ्रं गच्छामि । सार्थो मे न प्रतीक्षते । श्रुत्वेति भैमी प्रारब्धं ध्यान भरते.४७
Jain Education
a
l
For Private Personal use only
wwgainelibrary.org