SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ २७६ ॥ | शान्तिनाथस्य प्रतिमेयम् । तयोरालापं श्रुत्वा तापसाः तत्रेयुः । भैमी जिनधर्ममचीकथत्तेभ्यः । तथाहि - पूया जिणिदेसु रुई सुसु, जत्तो अ सामाइअपोसहेसु । दाणं सुपत्ते सवणं सुतित्थे, सुसाहुसेवा परलोयमग्गो ॥ १ ॥ | वसन्तसार्थेशस्तु बहुभावात् जिनधर्ममङ्गीकृत्य तस्थौ तत्रैव सार्थयुक् । निकटाश्रमवास्तव्यास्तापसा बयां वृष्टौ जायमानायां व्याकुला अभूवन् । ततस्तान् वीक्ष्य भैमीस्वकर्णकुण्डलं हस्तोपरि व्यधात् । ऊचे च सायद्यहं सम्यग् जैनोपासिकाऽस्मि महासती तदा वृष्टयुपद्रवं निवारयतु जिनशासनदेवी । ततो द्रुतं निवृत्ता वृष्टिः, | तापसा निराकुला बभूवुः । ततो तापसाः सविस्मया दध्युः - नूनं काननदेवी स्त्रीरूपेणात्र समागताऽस्ति । ततस्ते तापसा बुद्धा जैनधर्मं प्रपेदिरे । तत्रैव सार्थपो रम्यं पुरं महत् स्थापयित्वा विहारं तुङ्गं तोरणगवाक्षादिरम्यं | श्री शान्तिनाथस्य कारयामास । तत्र पञ्चशतीं तापसानां भैमी अवूबुधत् । तत्र प्रसिद्धं तापसपुरं जातम् । तत्र |च श्रीयशोभद्रसूरिपार्श्वे विरागवान् विमलमतिः कुलपतिदक्षां जग्राह । तदाऽकस्मादेव गुरोर्ज्ञात्वाऽऽयुः पञ्चशती(दिनी) मितं कूबरस्य नवोडोढः पुत्रः सिंहकेसरी दीक्षां लात्वा गिरिशृङ्गं गतः । तत्र शुभध्यानाधिरूढस्य सिंहकेसरिणः केवलज्ञानमुत्पन्नम् । तन्महिमानं कर्तुं तत्र देवाः समाययुः । भैमी सार्थपस्ते च तापसास्तं केवलिनं नन्तुं Jain Education rational For Private & Personal Use Only दमयन्तीचरित्रम् | ॥ २७६ ॥ Jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy