________________
चरित्रम् ।
॥३६०॥
श्रीभरते. समेति । मत्वेति रोहिणी दूतीं प्रति प्राह-सखि ! स्वभावतो नार्यों, वाञ्छन्ति सुभगं स्वयम् । असावर्थयते मां तु, रोहिणीश्वरवृत्तौ भाधिगस्तु तदमुं नृपम् ! ॥ १॥ अनाविलं कुलं किन्तु, शशिलक्ष्म्योरिवावयोः । तदेष च्छन्नमायातु, यामिन्यां।
सुभगाग्रणीः ॥ २ ॥ इति प्राभृतमादाय, राज्ञः स्वीयं वितीर्य च । सद्यः प्रीतिपरामेता, विससर्ज महासती ॥३॥ दूती पश्चादेत्य भूपपार्श्वे प्राह-वामिन् ! रोहिण्योक्तं राजाऽत्रायातु। ततो राजा कृतस्फारशृङ्गारो रोहिणीसदनं ययौ । सिंहासने रोहिणीदासीविश्राणिते राजा निविष्टः । ततस्तत्र भूपतेः पुरो रोहिणी भूमिदत्तम्
समाययौ । तदा तां दृष्ट्वा भूपतेः स्तिमितं चक्षुर्विष्वक् प्रसारितं बभूव । यावद्राजा धाष्टर्यमवष्टम्भ्य वक्तुमुपIN तिष्ठति तावद्रोहिणी रसवतीनिष्पादनाय सखीवृन्दमुपदिशति । नृपस्य पुरतो न्यस्य, स्थूलं स्थालं लसत्फलैः ।।
पूरयित्वा सखे ! वर्य, ढौकयख द्रुतं किल ॥१॥ रोहिणीसखी खखामिन्याः प्रोक्तं चकार । ततस्तानि फलान्यास्वाद्य रसवती च मुक्त्वा चन्द्रशालायां राजा क्षणं सुप्तः। क्षणाजागरितः सन् भूपः पानकं पातुं ॥३६० ॥
ययाचे । ततोऽपि भुञ्जन् नवनवां रसवती क्वचित् सरसां कचिद्विरसां राजा प्राह-व्यञ्जनानां नानाविधेNषवारैरनेकधा रसोऽत्र विद्यते कथम् ? । रोहिणी जगौ-राजन् ! ज्ञास्यते विवेकं वचः। यथा वस्तुषु रसविरसत्वे
Jain Educat
i
onal
For Private Personel Use Only
L
ainelibrary.org
her