SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते. महापूजापुरस्सरम् । साधर्मिकादिवात्सल्यधर्मकर्माणि तेनिरे ॥ १॥ सगौरवं जिनदासोऽप्युषित्वा कतिचिदिनानि नर्मदासुं० श्वरवृत्ती २विभागे वीरदासं चापृच्छ्य भृगुपुरे ययौ। इतश्चार्यसुहस्त्याख्याः सूरयस्तत्र नर्मदापुरे आजग्मुः। नर्मदासुन्दरी पित्रादि- चरित्रम् । युता सूरीन् वन्दितुं ययौ । धर्मोपदेशमाकर्ण्य देशनान्ते वीरदासो व्यजिज्ञपत्-नर्मदा किं कर्म पूर्व चक्रे ? ॥२८७॥ येनेयमिह निष्कलङ्काऽपि कलङ्क प्राप्य दुःखभाजनं बभूव । अथ गुरवो ज्ञानिनः प्रोचुः-विन्ध्यगिरिर्महानस्ति । मतदाश्रितैकाद्रिभवा नर्मदा नाम नदी बभूव । मिथ्यादृग् नर्मदासुन्दरी तस्या अधिष्ठाताऽभूत् । एकदा तया | देव्या नर्मदातटस्थस्य मुनेः कायोत्सर्गस्थस्योपसर्गाश्चक्रिरे भृशम् । स मुनिर्मनागपि न तस्यां द्वेषं चकार ।। नसा देवी ततच्युता भवद्भगिनी नर्मदासुन्दरी बभूव । पूर्वाभ्यासादस्या गर्भस्थाया मातुर्नर्मदायां जलक्री डाकरणदोहदो बभूव । साधूपसर्गकरणात् कलङ्कदुःखाद्यभूत् । प्राप्तजातिस्मृतिर्नर्मदा दीक्षा जग्राह । सा साध्वी तपस्तपन्ती अवधिज्ञानवत्यभूत्, प्रवर्तिनीपदं प्राप । सा रूपचन्द्रपुरं क्रमाद्गता । तत्र महेश्वरदत्तो धर्म श्रोतुं गतः। ऋषिदत्तापि गता। महेश्वरदत्तो धर्म श्रुत्वा प्राह-मया प्रिया सकलङ्का सती त्यक्ता। साध्वी प्राहसा निष्कलङ्का एव सतीशिरोमणिः । महेश्वरदत्तस्ततो जगौ-धिङ् मां, मया मुधा त्यक्ता प्रिया । तं दुःखिन । ॥२८७॥ Jain Education in For Private & Personel Use Only Hey library.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy