SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कल्पे ययौ।सामानिकः सुरेन्द्रोऽभूत् तत्र । स च देवोऽवधिज्ञानेन मदनरेखां स्वगुरुं मन्वानोऽत्रागत्य अमुं स्त्रियं प्रथमं 7 मदनरेखाश्वरवृत्तौ वन्दते स्म । धर्माचार्योऽयं ध्रुवमियं धर्मदानादस्य देवस्य मदनरेखा।प्रणामैः कोटिशोऽप्यस्या नानृणो भवत्यसौ देवः। वृत्तं। २ विभागे यतः-यो येन स्थाप्यते धर्मे, यतिना गृहिणाऽपि वा । स एव तस्य सहर्मदाता धर्मगुरुभवेत् ॥१॥ किञ्च३२६६॥ सम्यक्त्वं ददता दत्तं, शिवसौख्यं सनातनम् । एतद्दात्रुपकारस्योपकारः कोऽपि नो समः ॥ २॥ सम्मत्तदायगाणं, दुप्पडियारं भवेसु बहुएसु । सव्वगुणमेलियाहिवि, वाससयसहस्सकोडीहिं ॥३॥ इत्यादौ मुनिना प्रोक्ते, जिनधर्मस्य भावयन्। सामर्थ्य प्रबलं विद्याधरः क्षमयते सुरम् ॥ ४॥ सुरोऽवग् राज्ञी प्रति-तव किं चेष्टं ददामि ? ।। || सा जगौ तत्त्वतो यूयं, नेष्टं कर्तुं मम क्षमाः। यतो भवन्ति गीर्वाणा, अविरताः समे सदा ॥१॥ यतो जन्म जरामृत्युरोगशोकविवर्जितम् । निरुपाधि ध्रुवं मोक्षसौख्यमेव मम प्रियम् ॥२॥ तथापि त्वं मां शीघ्र मिथिलायां पुर्यां नय सुरोत्तम! । तत्र पुत्रमुखं प्रेक्ष्य यतिधर्म श्रयिष्ये। ततः सुरेण सा मिथिलायां नीता । यत्र AG ॥२६६ ॥ श्रीमल्लिनाथस्य जन्मदीक्षाज्ञानान्यभवन् । तत्र जिनप्रासादेषु प्रथमं जिनान्नत्वा तौ साध्वीः प्रणेमतुः। साध्वीIN भिस्तत्र धर्मोपदेशो दत्तः । लब्ध्वा मानुषजन्म क्षणमपि प्रमादो न कर्तव्यः । पुरुषः कुरुते पापं बन्धुनिमित्तं Jain Educati o nal For Private & Personal Use Only M ainelibrary.org Iss
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy