________________
Jain Education Inter
तच्छिया मुनिसुन्दरगुवो जयचन्द्रसूरयोऽभूवन् । पारगतागमजलनिधिपारगता रुचिरगुणनिलयाः ! ॥ ३ ॥ तच्छिष्या विजयन्ते, दधतः श्रीसूरिमत्रमहिमभरम् ।
श्रीयुक्तरत्नशेखरगुरव उदयनन्दिसूरिवराः ॥ ४ ॥ [ आर्यावृत्तानि ] लक्ष्मीसागरसूरीशाः, सोमदेवासूरयः ।
विजयन्ते लसद्विद्यावार्द्धिमन्थनमन्दराः ॥ ५ ॥ [ अनुष्टुववृत्तम् ]
श्रीमन्मुनीशमुनिसुन्दरसूरिराजशिष्यो मुनीशशुभशील इति प्रमुख्यः ।
एतां कथां वितनुते स्म नेवाम्बरेषुचन्द्रप्रमाणसमये [१५०९ ]किल विक्रमार्कात् ! ॥६॥[बसन्ततिलकावृत्तम् ] भरहेसरबाहुबलीवृत्तिः शुभशीलविबुधरचितेयम् ।
शोध्या सुबुद्धिमद्भिर्विबुधैः कूटापसारणतः ॥ ७ ॥ [ आर्यावृत्तम् ]
For Private & Personal Use Only
library.org