SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीमती कथानकं। ग्रन्थकृत्प्रशस्तिः । ॥ श्रीभरते- कृतम् । उद्यापनमपि कृतं तया द्विजपल्या। तस्य तपसः प्रभावान्मृत्वाऽसौ श्रीमती जाता। ततो देवलोके देवोश्वरवृत्ती २ विभागे Nऽभूत् । ततश्युत्वा भवान्तरे मुक्तिमपि गमिष्यति । ततस्तस्याः श्रीमत्या एतच्छ्रुत्वा जातिस्मृतिरभूत् । पश्चा द्भवं दृष्ट्वा विशेषतस्तया तपश्चक्रे । उद्यापनमपि कृतम् । इति तपः कृत्वा श्रीमती देवलोके गता । तत- ॥३६७॥ थ्युत्वा राजपुत्री बभूव । ततो वैराग्यात् संयमं प्राप्य पुण्यपापफलं भुक्त्वा मुक्तिं गता ॥ इति अदुःखदर्शिIN नीतपःपरायाः श्रीमत्याः कथा तपसि विषये समाप्ता ॥ ४० ॥ [अथ प्रशस्तिः - श्रीचन्द्रगच्छाम्बरभूषकोऽभूत्तपागणो भानुरिवेद्धदीप्तिः । प्रबोधयन् भव्यजनाम्बुजाली, खगोविलासैरिव साधुवगैः ॥ १॥ [ उपजातिच्छन्दः] तत्राभवन् वरगुणगणमणिरोहणमहीधरप्रतिमाः। न्दरगुरवः संयमरमापतयः॥२॥ ॥३६७॥ JainEducationingITAll For Private & Personel Use Only HT elibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy