________________
श्रीमती
कथानकं। ग्रन्थकृत्प्रशस्तिः ।
॥ श्रीभरते- कृतम् । उद्यापनमपि कृतं तया द्विजपल्या। तस्य तपसः प्रभावान्मृत्वाऽसौ श्रीमती जाता। ततो देवलोके देवोश्वरवृत्ती २ विभागे
Nऽभूत् । ततश्युत्वा भवान्तरे मुक्तिमपि गमिष्यति । ततस्तस्याः श्रीमत्या एतच्छ्रुत्वा जातिस्मृतिरभूत् । पश्चा
द्भवं दृष्ट्वा विशेषतस्तया तपश्चक्रे । उद्यापनमपि कृतम् । इति तपः कृत्वा श्रीमती देवलोके गता । तत- ॥३६७॥
थ्युत्वा राजपुत्री बभूव । ततो वैराग्यात् संयमं प्राप्य पुण्यपापफलं भुक्त्वा मुक्तिं गता ॥ इति अदुःखदर्शिIN नीतपःपरायाः श्रीमत्याः कथा तपसि विषये समाप्ता ॥ ४० ॥
[अथ प्रशस्तिः - श्रीचन्द्रगच्छाम्बरभूषकोऽभूत्तपागणो भानुरिवेद्धदीप्तिः ।
प्रबोधयन् भव्यजनाम्बुजाली, खगोविलासैरिव साधुवगैः ॥ १॥ [ उपजातिच्छन्दः] तत्राभवन् वरगुणगणमणिरोहणमहीधरप्रतिमाः।
न्दरगुरवः संयमरमापतयः॥२॥
॥३६७॥
JainEducationingITAll
For Private & Personel Use Only
HT
elibrary.org