SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ भट्टः दुस्थः । तस्य रेवती प्रिया । अष्टौ कमात्तस्याः पुत्र्योऽभूवन् । अष्टावपि परिणायिता दुःखेन । पुनर्नवमी | जाता । सा नवमी पुत्र्यनादरादपि क्रमेण ववृधेऽरण्यलतावत् । साऽथ मातापितृभ्यां माणवकस्य भिक्षोर्विश्राणिता । स माणवकस्तां परिणीय पर्यटत् पृथ्वीम् । खग्रामे समेत्य जननी सप्रियो ननाम । स्नुषां नमन्ती श्वश्रूराशीर्वाददानात्समभावयत् । क्रमाद्रोगाकान्ता श्वश्रूः परलोकमसाधयत् । माणवकेन मातुरौर्ध्वदेहिकं चके। धनमपि नष्टम् । ततः सप्रियो माणवको महति तृणकुटीरे संवसति । अन्यदाऽनामिका द्विजपत्नी विमलश्रीप्रवर्तिनी पार्श्वे ययौ । तदा धर्मोपदेशस्तपोविषये दत्तः प्रवर्तिन्या । यथा-"पोरसि चउत्थछट्टे काउं कम्म खवंति जं मुणिणो । तं नो नारयजीवा, वाससयसहस्सलक्खेहिं ! ॥१॥ यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवIN स्थितम् । तत्सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥ २॥” अदुःखदर्शिनीत्याख्यं तपो यः कुरुते तस्य । दुःखं नायाति । तपःस्वरूपं प्रोक्तव्यमत्र । उद्यापने पालनकं रूप्यमयं काञ्चनमयी पुत्रिका पुरः स्थालं शर्करायस्थूलमोदकराशिभृत् , तत्सर्व साधूनां दातव्यं, ततः सदशशाटकं वस्त्रं वितीर्यते । तत एतच्छ्रुत्वा तया तपः भरते.६२ Jain Education For Private & Personel Use Only S inelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy