SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ कथानकं। श्रीभरते- राज्ञा । अन्यदा सदाभूषणाऽसाविति बिरुदं तस्याः श्रुत्वा सुमतिनिशि श्रीमत्या आभूषणानि मञ्जूषाया श्रीमतीश्वरवृत्ती २ विभागे अपहत्य छन्नं पुरोपान्ते हदमध्ये मुमोच । ततः खगृहमेत्य च सुप्तः । इतः प्रातर्यावन्मञ्जूषां भूषणरिक्तां श्रीमती यावत् पश्यति तावदित एको मात्स्यिकोऽभ्येत्य भूपस्यैतानि भूषणानि दत्त्वा प्राह-मया मत्स्यो | विदारितस्तस्योदरान्निर्गतान्येतानि वस्तूनि । सुमतिकृतमेतत्परीक्षाहेतवे ज्ञात्वा राजाऽवग्-त्वं मुधाऽस्याः IN परीक्षां कुरुषे । मदुक्तं तु नान्यथा स्यात् । अमोघा वासरे विद्युदमोघं निशि गर्जितम् । नारीबालवचो||ऽमोघममोघं देवदर्शनम् ॥ १ ॥ एकदा मदनं हन्तुमनेके सुभटाः समायाताः । तदा दैवयोगान्मदनस्थानेऽन्यो हतः । एकदा मदनो वाडौं चचाल । तत्रापि याने भन्ने प्राप्तफलकः स्वग्रामं समागात् । तया श्रीमत्या । क्रमात् पुत्रा बहवो जनिताः। तस्याः पुत्रो न ह्येकोऽपि मृतः । इतो माता धनश्रीरपि तत्राभ्येत्य मिलिता सपुत्रा। ॥ ३६६ ॥ इतश्चतुर्ज्ञाननिधयः श्रीगुरवस्तत्र समाययुः। भूपः सुमतिमत्रिप्रभृतिपरिवारयुतो वन्दितुं गतः । तत्र धर्मोपदेशं । श्रुत्वाऽवदत्-भगवन् ! श्रीमत्याऽनया किं कृतं सुकृतं पूर्वभवे ? । गुरुराह-गर्जनाहे पुरे द्विजो ज्वलनाभिधो | Jain Education For Private & Personel Use Only midinelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy