________________
॥ श्रीभरते-IN|| रथभूपः पृथ्वीं प्रशशास । क्रमात् ऋषिदत्ता सिंहस्वप्नसूचितं पुत्रं प्रासूत । जन्मोत्सवं राजा कृत्वा तस्य सूनोःऋषिदत्ताश्वरवृत्ती
चरित्रम्। २विभागे
सिंहरथ इति नाम ददौ । ऋषिदत्तान्वितो भूपोऽन्यदा वातायनस्थितो व्योम्नि प्रसृतमम्बुवाहं ददर्श । तदाऽक-11
स्मात् प्रचण्डपवनोद्भूतं तदभ्रवृन्दं क्षणाद्विशरारुतां निनाय । मिलितं गलितं वापि, घनवृन्दमुदीक्ष्य तत् । चिन्तया-IN ॥३१२॥ IN|मास वैराग्यवानिदं मेदिनीपतिः ॥ १॥ दृष्टनष्टमिदं यादृग्, घनाघनकदम्बकम् । संसृतौ ताहगेवायु:
विभवादि चलाचलम् ॥२॥ ततो भूपः संसारमनित्यं भावयामास । तथा हि भूपालोऽपि ऋषिदत्तया सह विरा|गवान् धर्मवार्ताभिरपनयन्निशाम् । प्रातःकृत्यं राजा विधाय यावदास्थानसभामलञ्चकार तावदारामिकेनाभ्येत्या प्रोचे-“यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः। धन्यास्ते त्रितये येषां, विसंवादो न विद्यते ॥१॥"INI सद्भिः संसेव्यमानोऽपि, शान्तिवाक्यैर्जलैरिव । घृष्टपाषाणवढुष्टः, स्वभावं नैव मुञ्चति ! ॥१॥ नाथ ! भद्रयशाः सूरिरुद्याने कुसुमाकरे । आगत्य सपरीवारः, शमवान् समवासरत् ॥ २ ॥ इत्याकर्ण्य पारितोषिकं तस्मै ३१२ ॥ दत्त्वा राजा सपरिवारो गुरुं नमस्कर्तुं ययौ।प्रणम्य गुरुं राजा धर्म श्रोतुमुपाविशत्।धर्मोपदेशोऽत्र। देशनान्ते । ऋषिदत्ता कृताञ्जलिरवादीत्-भगवन् ! मया पूर्वजन्मनि किं कर्म निर्मितम् ? । राक्षसीति ममालीककलङ्को यद
Jain Educati
o
nal
For Private & Personel Use Only
Marjainelibrary.org