SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Jain Educat 1 गुणसम्पदाम् । मित्रेण रहिता जज्ञे, भूरियं मे तमोमयी ॥१॥ ऋषिदत्ता विहस्याह, मा विषीदावधारय । देव ! | सर्वमिदं सर्वमौषधीललितं मम ॥ २ ॥ किंच-तं वरं प्रयच्छ मह्यं यस्त्वया वरः प्रतिश्रुतः पूर्वतः प्रसीद त्वं, | पश्य दयितां रुक्मिणीं मामिव । दध्याविति कुमारोऽपि श्रुत्वा तद्भारतीं तदेति । विरोधिन्यां रुक्मिण्यामपि अस्या मनोवृत्तिः कृपावती । स्त्रीस्वभावेन वक्रा भवेदियं तु कल्पवल्लीव सर्वहितकारिणीति ध्यात्वा कुमारस्तदा मुदा|ऽऽचष्ट - विवेकिनि ! त्वद्वचः प्रमाणं भवतु । परं तव रुक्मिण्या अन्तरं महद् दृश्यते ! । यतः - "यथा चित्तं तथा वाचो, यथा वा० ॥ १ ॥ रुक्मिणी तदा मानिता तेन भर्त्रा । ततस्ताभ्यां प्रियाभ्यां युक्तः कुमारः काबेरीपतिं सुन्दरपाणिभू|पमापृच्छय चचाल खपुरं प्रति । वर्त्मनि स्थाने स्थाने जिनेन्द्रान्नमन् कुमारः सम्मुखमभ्येतस्य पितुः पादौ प्रणनाम । भक्त्या पादानतं पुत्रमुत्थाप्य परिरभ्य च वक्षसा चुचुम्बे शिरसि राजा । पुरं पुरपुरन्धीभिः, क्लृप्तवन्दन| मालिकम् । नृपः प्रावेशयन्मोदाद्वधूयुगयुतं सुतम् ॥ १ ॥ ऋषिदत्तां सतीं निर्दोषां पुत्राच्छुत्वा विषादमानयत् राजा । स्वयमुत्थाय तां क्षमयामास । ततो हेमरथो राजा समुत्पन्नवैराग्यः कनकरथपुत्रं खराज्ये निवेश्य श्रीभद्राकरसूरिपार्श्वे दीक्षां जग्राह । क्रमान्नानाविधतपः परः क्षीणसर्वकर्मा मुक्तिं ययौ । अथ न्यायेन कनक ational For Private & Personal Use Only ww.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy