SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सैन्यं सर्वं समेतु हि ॥३॥इति ब्रुवन् पुराद बहिः प्रद्युम्नो निस्ससार । तदा कृष्णेन ध्यातं-अयं कोऽपि मायावी मां विप्रतार्य मम पत्नीमपहृत्य याति । यतः-"मायासीलह माणुसह, किम पत्तीजण जाइ । नीलकंठ महुरं लवइ, सविसभुअंगम खाइ ॥१॥ एष मायावी मया हन्तव्यः । कोऽयं मुमूर्षुर्दुर्बुद्धिरिति जल्पन् जनार्दनः।। alससैन्योऽप्यन्वधाविष्ट, शाईमास्फालयन् मुहुः ॥२॥ प्रद्युम्नश्च हरेः सैन्यं, भक्त्वा विद्याबलाद्धरिम् । सद्यो निरायुधं चक्रे, निर्दन्तमिव दन्तिनम् ॥ ३ ॥ यावद्विष्णुर्विषण्णोऽभूत्तावदेत्य स नारदोऽवग्-तव पुत्रोऽयं | कृष्ण ! मा संशयं कुरु, सिंहादुत्पन्नस्य सिंहबलं भवति । ततो माधवो युद्ध मुक्त्वा तं पुत्रमालिलिङ्ग । ततः प्रद्युम्नो मातापित्रोरग्रे भूत्वा कृताञ्जलिः स्तुत्वा पादयोः पपात जगौ च-ममायमपराधः क्षन्तव्यः, मया कौतुकायेदं दर्शितम् । ततः कृष्णः स्वपुत्रं पट्टहस्त्यारूढं कृत्वा पौरजनगीयमानधवलैः खगृहमाययौ ।। तावदीदृक् कृष्णगृहमासीत्-चञ्चच्चारणदीयमानकनकं सन्नहगीतध्वनि, स्फूर्जद्गायकलुट्यमानकरटि प्रारब्धनृत्योत्सवम् । पूर्ण मङ्गलतूर्यदुन्दुभिरवैरुत्तालवैतालिकश्लाघालचितपूर्वपार्थिवमदं क्ष्माभर्तुरासीद्गृहम् ॥ १॥el तदाऽभ्येत्य दुर्योधनो जगौ-भो कृष्ण! मम पुत्री त्वत्स्नुषा केनाऽप्यपहता, न ज्ञायते तस्याः शुद्धिः, ततो दुःखं| Jain Educatio n al For Private & Personel Use Only P ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy