________________
॥ श्रीभरतेश्वरवृत्तिः ॥
॥ २०४ ॥
Jain Education
करेण कुलिशाङ्कितेन जनितभयः । धर्मध्वंसनमसुरं यः संहृतवान्नमुचिमचिरात् ॥ ४ ॥ इति इति श्रीविष्णुकुमारचरित्रं समाप्तम् ॥ ४३ ॥
श्रीवीतरागबिम्बस्य, वीक्षणाद्दे हिनामिह । बोधिलाभो भवेदार्द्र, कुमारस्येव तत्क्षणात् ॥ १ ॥
तथाहि—अस्मिन्नेव पयोनिधिमध्ये आर्द्रकनामाऽनार्यदेशोऽस्ति । बहुधनधान्यलक्ष्मीप्रभृतिवर्यवस्तुशाली । तत्रार्द्रक इतिनाम्ना नृपो न्यायाध्वना पृथ्वीं शशास । आर्द्रका राज्ञी सच्छीलशालिनी तस्य बभूव । यतः - "प्रीति| र्जन्मनि वासतोऽप्युपकृतेः सम्बन्धतो लिप्सया । विन्ध्ये हस्तिवदम्बुजे मधुपवत् चन्द्रे पयोराशिवत् ॥ अब्दे चातकवद्भवेदसुमतां सर्वत्र नैमित्तिकी । या निकारणबन्धुरा शिखिवदंभोदे कचित्सा पुनः ॥ १ ॥” अन्यदा श्रेणिको भूपतिः प्रीतिप्राभृतं वर्यं निजमत्रिपार्श्वात् आर्द्रकद्वीपे आईकनृपपार्श्वे प्रेषयामास । तं प्रीतिलेखं प्राभृतकयुक्तं | लात्वा राजा आर्द्रकः श्रेणिकं प्रति मनसा वचसा प्रणनाम पप्रच्छ च मद्बन्धोः मगधेशितुः कुशलमस्ति । ततः | श्रेणिकमन्त्रिणा कुशलोदन्तखरूपे प्रोक्ते आर्द्रकुमारः कृताञ्जलिः प्राह - तात ! तव को मगधाधिपो राजा सुहृद् | विद्यते ? । राजाऽवग्-मगधाधिपेन श्रेणिकेन समं मम प्रीतिरस्ति । पुरापि आत्मीयकुलनृपतिभिस्तत्रत्यभूपैः समं
For Private & Personal Use Only
श्रीआई
कुमार
चरित्रम् |
॥ २०४ ॥
jainelibrary.org