SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ चरित्रम्। ॥ श्रीभरते- न चेत् ॥४॥ भूपोऽभाषत रम्भोरु !, किमिदं प्रार्थनावचः। त्वदर्थं व्यापृता ह्येते, प्राणा अपि तृणाय मे ॥५॥ रतिसुंदरीश्वरवृत्ती २ विभागे यो ददाति शिरः सुश्रु!, चक्षुः किं तेन नाप्यते । अतोऽतिदुर्लभमपि, प्रार्थ्यतां पूरयामि ते ॥६॥ ततो रतिसुन्द[ क्तिं-अधुना तव वाक्येन, पर्याप्तमपरेण मे । मा कुर्या ब्रह्मभङ्गं मे, यावन्मासचतुष्टयम्!॥ ७ ॥ नृपोऽवग-ना ॥३६४॥ वायत्त्वयोक्तं तन्न मे रोचते तथापि त्वदुक्तमस्तु। ततो रतिसुन्दरी आचाम्लादि तीनं तपः कुर्वाणा स्नानागभूषणा दीनि वर्जयामास । ततः प्रतिदिनं तपस्तपस्यन्ती कृशतनुरभूत् । तादृशीं दुर्बलगात्री रतिसुन्दरीं दृष्ट्वा राजा ।। प्राह-भो कुरङ्गाक्षि ! किमवस्था तवेदृशी ? । किं कोऽपि रोगो दोषो वा तवादृश्यो विद्यते ?। साऽप्याह-वैराग्यं मम IN विद्यते। तीव्र तपः क्रियमाणमस्ति । चतुर्मासं यावन्मया आचाम्लतपः कर्तव्यं । यदि त्वं व्रतभङ्गं करिष्यसि तदा तव ममापिच श्वभ्रपातो भावी । पप्रच्छ भूपः-वैराग्यहेतुः कस्ते ? यदीदृशं भोगयोग्यं वपुः क्षिप्तं तपोऽनौ । पुष्पदामवत् । पतिव्रता प्राह-इदं देहं कुत्सितमस्ति । वसासृङ्मांसमेदोऽस्थिपित्तविण्मूत्ररक्तकम् । श्रवत्ये-IN ॥३६॥ तहपुरैर्नवभिः पूतिगन्धिताम् ॥ १ ॥ मुहुर्विलेपनस्नानधूपनादिभिरप्यदः । सुसंस्कृतं खदौर्गन्ध्यं, न मुञ्चति कथञ्चन ॥ २ ॥ अन्तर्बहिश्च भोगाङ्गं, यद् यदस्योपनीयते । उपकारः खलस्येव, तत्तद्वैरूप्यमश्नुते । Jan Education For Private Personal Use Only hinelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy