SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्वरवत्तिःIVI . . . . कुमारचरित्रम्। ॥ श्रीभरते- नैमित्तिकः पृष्टः-कन्याया अस्याः को वरो भावी ? । तेन प्रोचे-भूचरः क्षत्रियकुमारः, स च हिमवन्मेखलावधि |उत्त श्वरवृत्तिः IN कौबेरं लङ्काप्रभृतिद्वीपावधि दक्षिणां च शासिता महाराजाधिराजो भावी विद्याधरसेव्यः । तच्छृत्वा खिन्नो चरित्र॥ २३१॥ भ्रमरकेतुर्नैमित्तिकवचोऽसत्यं चिकीरभूत् । हा[खेदे]मदीयां पुत्रीं भूचरः कथं परिणेष्यति ? इति ध्यात्वा समुद्रान्तः पर्वते कदाचिददृश्ये कूपमध्ये च तत्र द्वारं कृत्वा महान्तं प्रासादं निर्माय कन्यां मां चात्र मुमोच । मोहेन च तस्याः पञ्च दिव्यानि रत्नानि ददौ विषमदशायामुपकाराय । अहं च तस्या दासी । कूपमध्ये भ्रमरकेतु-| प्रेषितं धनधान्याद्यागच्छति । जलमध्ये पतितानि वस्तूनि विरसानि स्युर्विनश्यन्तु मा इति हेतोः कूपमध्ये स्वर्णजालिका कारिता तेन । पुनरेकदा मासात् पूर्व भ्रमरकेतुनाऽपरः परः कश्चिन्नैमित्तिकः पृष्टः-कन्यायाः । को वरो भावी ? । तेन नैमित्तिकेनाप्युक्तं पूर्ववत् । राक्षसोऽवग्-किं तस्याभिज्ञानं ?, नैमित्तिकोऽवग्-यः समुद्रमध्ये द्वीपे सांयात्रिकभक्षणाय प्रवृत्तं त्वां राक्षसं जेता । तच्च मासात् पूर्वं तथैव बभूव । ततः समुत्पन्नहिगुण-N२३१ ॥ रोषो भ्रमरकेतुः सम्प्रति सर्व राक्षसवर्ग शून्यद्वीपे स्थितस्य तस्य कथितस्य वरस्य विनाशाय मेलयन्नस्ति। न ज्ञायतेऽग्रतः किं भावि ?। कुमारो दध्यौ-स एव भ्रमरकेतुः यो मया तत्र द्वीपे जितः। ततः शत्रुस्थानमिदं मम। 94 For Private & Personal use only C Jain Education linelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy