________________
॥ श्रीभरते | सेवां कृत्वा मातापित्रोर्वन्धयोः पादप्रणामार्थ प्राप्तः। पृथक् पितुः पादौ प्रणम्य यावदग्रे स्थितः पुत्रः तावत् २ विभागे पिता सखेदं प्राह-किमिह प्रोच्यते वत्स!, विधात्राऽस्मद्गृहाङ्गणे। रोपिता वनसेहेव, पारिजातकवल्लरी ॥१॥या कथा।
तादृग्वंशजाताऽपि, गुणसंसर्गवत्यपि। कौटिल्यं भजते चापलतिकेव वधूरियम् ॥ २ ॥ मयाऽद्य रात्रौ वध्वाश्चरि-1 त्रमेवं दृष्टं, रात्रौ वापि गत्वा पश्चादायाता । ततः-जाने वत्स! बधूरासीत्, कल्पवल्लीव नः कुले । साम्प्रतं । दुष्टदोषा तु, विषवल्लेविशिष्यते ॥ १ ॥ ततः को नाम स्त्रीणां विश्वासो भवति ? । यतः-" न बध्यन्ते गुणैः । पत्युन लक्ष्यन्ते परीक्षकैः। न धनेन च धार्यन्ते, शीलत्यागोद्यताः स्त्रियः॥१॥शास्त्रेषु श्रूयते यच्च, यच्च लोकेषु । गीयते । संवादयन्ति दुःशीलं, तन्नार्यः कामविह्वलाः ॥२॥” निशीथेऽद्य क गता नीरानयनदम्भतः। पुनर्मुई-।
तान्तरे समागात् । तेनेयं त्याज्या त्वया। पुत्रःप्राह-तात! तव वचः प्रमाणम् । ततः श्रेष्ठी कूटप्रयोगेण वध्वाः IN अग्रे प्राह-त्वत्पित्राऽहं त्वया सहाकारितोऽस्मि । तेनाधुना तत्र गम्यते । स्नुषयोक्तं-तात ! अत्र किं कथ्यते ॥३१॥
एकं तावत्पित्रादिस्वजनमिलनं, द्वितीयं तव वचो वर्यम् । ततः शीलवत्यनुमेने श्वशुरोक्तम् । परीक्षायां सत्याः कृतायां विशेषतो गुणो जायते । यतः-यावन्न क्रियते रत्ने, परीक्षा कोविदोत्तमैः । तावत्कर्करबुद्ध्या स, झाय
For Private Personal use only