SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ २९७ ॥ Jain Educat तथाहि — राजगृहपुरे श्रेणिकभूपस्य धारिणी पत्नी बभूव । धारिण्याः पुत्रो मेघकुमाराहोऽभूत् । स क्रमात् प्राप्तयौवनो भूपपुत्रीरष्टौ श्रेणिकेन परिणायितः । अन्येद्युः पुराद् बहिः समवसृतं श्रीमहावीरं नन्तुं गतो मेघकुमारो धर्मं श्रुत्वा प्राप्तवैराग्योऽष्टौ प्रियास्त्यक्त्वा संयमं जग्राह । ग्रहणासेवनाशिक्षायै श्रीवीरेण स्थविरायार्पितो मेघकुमारः । अपरस्मिन् ग्रामे गत्वा स स्थविरः स्थितः । रात्रौ द्वारि मेघकुमारः शायितः । प्रविशद्भिर्निर्गच्छद्भिः साधुभिर्मेघकुमारः पद्भ्यां तथा घट्टितो यथा खिन्न एवं दध्यौ - पुरा अमी साधवो मयि सादरा अभूवन्न, अधुना तु लेष्टुवन्मां संघट्टयन्ति । पूर्वं मे क्क सुखावासः १ । दुःखावासो मयाऽयं कथं सहिष्यते ? । प्रभाते प्रभुमापृच्छ्य गृहवासं पुनर्ग्रहीष्यामि । ततो खावुदिते स स्थविरो मेघकुमारयुतः प्रभुं नन्तुं ययौ । प्रभुणा मेघ - | कुमारमनोभावं ज्ञात्वोक्तम् - को चक्कवट्टिरिद्धि, चइउं दासत्तणं समभिलसइ । को व रयणाइ मुत्तुं, परिगिण्हइ उवलखंडाई ॥ १ ॥ णेरइआणवि दुक्खं, झिज्झइ कालेण किं पुण नराणं ! । ता न चिरं तुह होहि, दुक्खमिणं मा समुव्वियसु ॥ २ ॥ जीयं जलबिन्दुसमं, संपत्तीओ तरङ्गलोलाओ । सुविणयसमं च पिम्मं, जं जाणसु तं करिज्जासु ॥ ३ ॥ वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहि यव्वयभंगो, मा जीअं खलिअसी ational For Private & Personal Use Only श्रीमेघकुमार वृत्तं । ॥ २१७ ॥ jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy