________________
यावत्तावच्छान्तंदान्तयुगं वीक्ष्य ससम्भ्रमादुत्थाय शय्यंभवभट्टः तस्य पार्श्वे गत्वाऽवक्-किं तत्त्वं भवद्भयामुक्तम् ?। ताभ्यामुक्तम्-अस्मदीया गुरवो वने सन्ति ते कथयिष्यन्ति । ततः स शय्यंभवभट्टस्ताभ्यां साधुभ्यां सह वने गुरुपार्श्वे गत्वाऽवक्-किं तत्त्वं?, गुरुभिरुक्तम्-यस्त्वया यागो मण्डितोऽस्ति तस्य मध्ये कीलकोऽस्ति, तस्याधो यः स्यात् तत्तत्वम् । ततः पश्चाद्त्त्वा द्विजाः पृष्टाः-किमत्र यज्ञे तत्त्वं?, तैरुक्तं-याग एव तत्त्वम् । ततो यदा ते द्विजाः सम्यक् न कथयन्ति तदा खड्गमुत्पाट्योक्तम्-यदि भवद्भिः सत्यं तत्त्वं न कथयिष्यते तदाऽसौ । खड्गो भवतां शीर्ष छेत्स्यति । ततस्ते द्विजा बिभ्यतः श्रीशान्तिनाथप्रतिमां यागमध्यस्थस्य कीलकस्याधः स्थितां ।
मासः। तां प्रतिमां वीक्ष्य चमत्कतो गरुपार्थे गत्वा धर्मतत्त्वं पप्रच्छ शय्यंभवः, ततः श्रीगुरुभिः साधु-11 श्राद्धधर्मों व्याख्यातौ । मिथ्यात्वकदेवकगरुकधर्मादिस्वरूपं प्रोक्तम् । ततः सर्वं धनं सप्तक्षेत्र्यां वपित्वा सग IN प्रियां मुक्त्वा श्रीप्रभवसूरिपार्श्वे दीक्षा जग्राह । ततो लब्धसर्वशास्त्रः शय्यंभवभट्टः स्वपट्टे श्रीप्रभवसूरिभिरभिषिक्तः । इति श्रीशय्यंभवसूरिसम्बन्धः ॥ ४८ ॥
जीवमेकमपि स्पष्टं, यो रक्षति शरीरवान् । स लभेत्स्वर्गमोक्षादि, सुखं मेघकुमारवत् ॥१॥
भरते. ३७
Jain Education
a
l
For Private & Personal Use Only
Lihinelibrary.org