SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्वरवृत्तिः। JI/AP ॥ श्रीभरते- चलितौ । चलद्भयां द्वाभ्यां क्रमात् सर एकं प्राप्तम् । मूलदेवः पाणिपादं प्रक्षाल्य वृक्षच्छायायामुपविष्टः,IN मूलदेव चरित्रम् । स्थगिकायाः सक्तूनाकृष्य वारिणा चालोड्य विप्रो भोक्तुमुपाविशत् । मूलदेवो दध्यौ-अतिक्षुधातुरोऽयं प्रथमं । वयं भुक्त्वा पश्चान्मह्यमपि दास्यति । विप्रो भुक्तोत्थितः सन् सक्तून् न ददौ, तदा मूलदेवो दध्यौ-इयं का INI कृपणजातिर्धिगजातिश्च लोकैरुच्यते यत् तत् सत्यमेव । यदि मम किमपि भवति तदाऽहं दीनदानं विना न भोक्ष्ये । अटवीं तां परित्यज्य, धूर्तराजं द्विजोऽवदत् । स्वस्ति तुभ्यं महाभाग !, यास्याम्यहमितोऽधुना ॥१॥ तमचे मलदेवोऽपि, त्वत्साहाय्यादियं मया । द्वादशयोजनायामा, कोशवलड़िताइटवी ॥२॥ बेनासटे गमिष्यामि, मूलदेवाभिधोऽस्म्यहम् । तत्र मे कथयेः कार्य, कथ्यतां किं च नाम ते ॥३॥ लोकैर्निर्धणशर्मेति, विहितापरनामकः । विप्रोऽहं सढडो नामेत्युक्त्वा टक्कस्ततो ययौ ॥ ४॥ गच्छता मूलदेवेन ततो बेन्नातटं| प्रति पथि कस्मिंश्चिद् ग्रामे कस्यचिद्गृहे भिक्षार्थ प्रविष्टम् । तत्र मूलदेवो भ्रमन् कुल्माषानासादयामास । ग्रामाद् बहिः समेत्य यावडोक्तमुपविशति तावत् कोऽपि मुनिर्मासक्षपणपारणे पुण्यवान समागात् । तं दृष्ट्वा ॥१९६ ॥ | मुदितः सोऽभूदहो मे सुकृतोदयः । यन्मयाऽऽत्तमिदं पात्रं, यानपात्रं महोदधौ ॥ १ ॥ साधोः कुल्माषदानेन, Jain Educati o nal For Private Personel Use Only womainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy