________________
॥ श्रीभरते- श्वरवृत्ती विभाग
॥२६
॥
छोकरेडीनउ सोग, अम्ह आपणा अरथनउ ऊजोग । एतलेउ सोनउं आपत व्याजि, वरिसिहिं बिमण
चन्दनवाआवत काजि ॥ ३॥ धनावहः श्रेष्ठी जगौ-यदि कुमारी न लप्स्यते तदा मयाऽनशनं ग्रहीतव्यम् । तदा एकान्ते । लाकथा। || एकया वृद्धया दास्या धनावहस्याने प्रोक्तम्-गहिला गामट मूढ गमार, चन्दन मुइ किसी करइ सार । कही। वार जीवत जइ होइ, तउ तूं इणइ उरडइ जै जोइ ॥१॥श्रेष्ठी जगौ-भो दासि ! त्वमुत्तमे एवं वदन्त्यसि । तत्कालं तालकं भक्त्वा यावत् श्रेष्ठी त्वरितमपवरकमध्ये गतः सन्नन्धकारवशाच्चन्दनामपश्यन् शब्दयामास रोदिति च । | दीपकरणाञ्चन्दनां वीक्ष्योत्सङ्गे लात्वा च श्रेष्ठी प्राह-भो पुत्रि! किं त्वं ममोत्तरं न ददासि ? । तदा चन्दनां विहितोपवासत्रयामुत्पाट्य भोजनदानाय पट्टशालायामानीतवान् उम्बरपाद्ये । इतो मूला सर्वमन्नं गृहमध्ये मुक्त्वा । तालकं दत्त्वाऽन्यत्र ययौ । तदा श्रेष्ठी तालकं दत्तं गृहे दृष्ट्वा व्याकुलः प्राह दासी प्रति-यदन्नं भवति तदानी-1 यताम् । अस्याः क्लमात् मरणं भविष्यति । तदा दास्या दर्शितान् कुल्माषान् सूर्पके क्षिप्त्वा श्रेष्ठी पारणार्थं पुत्र्यै
IC॥२६॥ महानसादानीय ददौ। तदाऽष्टमतपःपारणे चन्दनबाला अतिथिसमागमं यावद्वाञ्छति तावद् भगवान् श्रीमहावीरो द्रव्यतः कुल्माषान् सूर्पकोणकस्थितान् क्षेत्रादेहल्यामेकपादमारतः एकपादं परतः कृत्वा कालतो भिक्षा
Jain Education
For Private & Personel Use Only
S
ainelibrary.org