________________
Jain Educatio
वजनागमो न, न गौरवं येषु गुणाधिकानाम् । शिशुनि नो येषु भृशं लघूनि, गृहाणि किं तान्यपि ? हाऽगृहाणि ॥ २ ॥ संसारवासे वसतां नराणां, विश्रामभूम्यो मनसोऽत्र तिस्रः । प्रियं कलत्रं तनयो विनीतः, सत्सङ्गतिः सर्वगुणोत्तरा च ॥ ३ ॥ चन्द्रप्रदीपेन यथा निशायां, रविप्रदीपेन यथा दिवा वा । पदार्थसार्थाः प्रकटीक्रियन्ते, सुतप्रदीपेन तथा खपूर्वे ॥ ४ ॥ एकेन भाग्याधिकतां गतेन, पुत्रेण वंशो विशदीक्रियेत । वनं समस्तं ननु | चन्दनेन, संवास्यते गन्धगुणाधिकेन ॥ ५ ॥ पुत्रेण मातापितरौ जनानामुत्कृष्टभावं गमिताविव । पुत्रेण कीर्तिर्भजते स्थिरत्वं यत् सागरी सा सगरस्य जाता ॥ ६ ॥ इति पतिवचो निशम्य सुलसा जगौ -मम पार्श्वादपत्यान्यधुना न दृश्यन्ते तेन त्वं द्वितीयां प्रियां परिणय । सा पत्नी तव पुत्रान् प्रसविष्यति । ततस्त्वं | पुत्रवान् भविष्यसि । अथ नागः प्राह-यदि कोऽपि राजा राज्यं स्वसुतासमेतं मह्यं दत्ते तथाप्यपरां त्वत्तः प्रियां नेच्छामि । परमानं भुक्त्वा को घृष्टिं वाञ्छति ? । अस्मिन् भवे त्वत्सकाशात् सुतो भवति यदि तदा भवतु । नो | चेत् पुत्रं विना तिष्ठाम्यहम् । इतीरिते तेन कान्तेन सुलसा सुतार्थिनी चिन्तयामास । “धर्मः कल्पद्रुमो धर्म| श्चिन्तामणिर्मनोहरः । धर्मः कल्पलता धर्मः, कामधेनुर्निगद्यते ॥ १ ॥ मूढास्तं धर्मं तादृशं स्वर्गापवर्गसुखदं
For Private & Personal Use Only
jainelibrary.org