SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृतौ साध्व्यधि. कारे ॥ २४९ ॥ Jain Education यतः - " एकोऽपि यः संकलकार्यविधौ समर्थः, सत्त्वाधिको भवति किं बहुभिः प्रसूतैः ? । चन्द्रः प्रकाशयति दिङ्मुखमण्डलानि, तारागणः समुदितोऽप्यसमर्थ एव ॥ १ ॥ यतः दाराः पुत्रफला नराणाम् । ततः कान्ता प्राह - हे नाथ! जिनवाग्विदां कथमीदृशो खेदो भवति ? । पुत्रेषु सत्सु कोऽपि श्वभ्रं न यातीत्येवं नियमो नास्ति । स्वामिन्! गुणाढ्योऽपि बलवानपि मातरं पितरं नरके पतन्तं कोऽपि न रक्षति । यतः - पिता न माता न सुतो न पुत्रो, न बान्धवो नो द्रविणं न गोत्रम् । श्वभ्रे पतन्तं मनुजं न धर्म, विना समर्थो ननु पातुमत्र ॥ १ ॥ स ब्रह्मदत्तोऽपि सुतैः परीतो, जातोऽन्धलः कर्मवशाद्दशायाम् । पातालमूले निपतंस्तथोच्चैः, श्रीश्रीपतिः पुत्रगणैधृतो न ॥ २ ॥ क्षीणं तनूजैर्धृतराष्ट्रगोत्रं, पुत्रैः कलङ्की स पुलस्त्यवंशः । षट्खण्डभर्ता सगरः सपुत्रो, दुःखेन | भेजे परलोकमार्गम् ॥ ३ ॥ खर्गः प्रभूतैरपि नैव पुत्रैर्न वाऽपवर्गेऽपि विनाऽऽत्मकृत्यात् । परन्तु संसारसमुद्रमार्गः, प्रवर्तते पुत्रगुणैः सुधीश ! ॥ ४ ॥ निशम्येति प्रियावाक्यं नागः प्राह - प्रिये ! यत्त्वया प्रोक्तं तत्सत्यमेव । तथापि पुत्रैः शिष्टैरशिष्टैर्विना न पितॄणां मनो धृतिं याति । यतः - " दिशो यथा बान्धववर्जितानां, सदैव चेतांसि यथा जडानाम् । समस्तविश्वानि यथाऽधनानां गृहाणि शून्यानि तथाऽसुतानाम् ॥ १ ॥ कदापि येषु For Private & Personal Use Only सुलसा• कथा | ॥ २४९ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy