SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३५६ ॥ Jain Educatio नेषूपवेशिताः ।, प्रक्षालिताश्चन्दनेन चर्चिताश्च । इतो राजा प्राह-भो मन्त्रिन् ! उत्सूरं जायमानमस्ति । भोक्तुं तव गृहे रसवती निष्पाद्यमाना न दृश्यते । मत्रिणोक्तं - मत्प्रियावशंवदाश्चत्वारो यक्षाः सन्ति । ते सर्वां रसवतीं मार्गितां दास्यन्ति । ततो यावद्भोजनार्थं राजोपविष्टः सपरिच्छदः । इतो यक्षपार्श्वेन रसवतीमानीय मार्गयित्वा । राजा भोजितः । ततो राजा जगौ - भो मन्त्रिन् ! ये यक्षाः सन्ति ते प्रियाभीष्टरसवतीप्रदाः । ते च यद्यस्माकं पार्श्वे भवन्ति तदा मार्गे रन्धनादिक्केशं विना चमूर्भोज्यते । ततो मन्त्री जगौ - प्रियां पृष्ट्वा ते तुभ्यं दास्यन्ते । इतः शीलवत्योक्तं यक्षाणां चतुर्णामग्रे अहं तदा मोचयिष्यामि यदि मदुक्तं करिष्यथ । ततस्तैरुक्तं यत्त्वया प्रोच्यते तदस्माभिः करिष्यते । शीलवत्योक्तं - यूयं मञ्जूषामध्ये तिष्ठत । मञ्जूषा भूपाय दास्यते । यावद्राजा एकं प्रयाणकं कृत्वा मध्याह्ने यावद्भोजनं मार्गयति तावद्भवद्भिर्न वक्तव्यं । यद्यन्तरा जल्प्यते भवद्भिस्तदा वो मरणं भविष्यति । एवं भवतु इति तैरुक्ते सा मञ्जूषा भूपाय दत्ता । भूपो हृष्टो यावदेकं प्रयाणकं कृत्वा मध्याह्ने रसवतीं याचते तावत्ते जगुः - वयं कृशगात्रा अत्र स्थिताः स्मो । भोजनं विना तुभ्यं कुतो दीयते ? । ततो राजा शब्दैस्तानुपलक्ष्य बहिः कर्षयामास । ततो राज्ञा पृष्टास्ते खं रूपं शीलवत्याः शीलख रूपं च जगुः । ततो राजा हृष्टः पश्चादेत्य शीलं । Arnal For Private & Personal Use Only शीलवतीकथा । ॥ ३५६ ॥ Jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy