________________
भगिनी त्वमिति कृत्वा स्वपुरं निनाय पद्मभूपः । तत्र भूपादेशेन यथेष्टं दानं ददाना शीलं पालयन्ती धर्म-IN IN कर्मनिरता नन्दयन्ती तिष्ठति स्म । तत्रस्थया तया पुत्रो जनितः । इतो निष्करुणः स पुमान् नन्दयन्तीं वने ।
विसृज्य पश्चादेत्य श्रेष्ठिनः पुरस्तान्नन्दयन्त्याः शीलस्वरूपं प्रोक्तवान् । इतो विदेशं गतः समुद्रदत्तो बहुधन
मर्जयित्वा गृहे समागात् । पित्रा स्नुषात्यजनसम्बन्धे प्रोक्ते समुद्रदत्तोऽवग्-मत्प्रियाया यो गर्भोऽभूत् स मदीय IN एव ज्ञातव्यः । ततः श्रेष्ठी दुःखितः स्नुषां विलोकयितुं जनान् प्रेषयामास । समुद्रदत्तोऽपि प्रियां द्रष्टुं चचाल ।
सागरपोतोऽपि शोकसागरमध्यगः स्नुषामन्वेष्टुं चचाल । ग्रामकर्बटखेटनगरारण्यभूमिषु भ्रमन्तस्ते सर्वे कुत्रापि ll कानन्दयन्तीं न पश्यन्ति स्म यदा तदा विलक्षा बभूवुः। क्रमाद् भ्रमन् समुद्रदत्तो भृगुकच्छपुरे ययौ। क्षुधाक्रापन्तश्च तत्रैव सत्रागारे समीयिवान् । समुद्रदत्तो वेषपरावृत्तिभृत् । एकां नारी वीक्ष्य दध्यौ समुद्रदत्तः-इयं कीदृशी
शीलविषये विद्यते ? । समुद्रदत्तेनैका स्त्री शिक्षयित्वा तस्याः पार्श्वे प्रेषिता सती जगौ-भो नन्दयन्ति! मानुषं जन्म त्वया प्राप्त। भोगसुखं विना कथं वृथा नीयते?। यतः-"पिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते । ॥ १॥” त्वं तु विचक्षणाऽसि। यदि तव रोचते तदैको वणिकपुत्रो देवकुमारतुल्यः समायातोऽस्ति ।
Jan Education
For Private
Personel Use Only