________________
॥३५९॥
॥ श्रीभरते- तस्य भूयसी श्रीरस्ति । तं पुरुषमङ्गीकर्तुं सुराङ्गना अपि वाञ्छन्ति । यदि त्वं तस्याङ्गमङ्गीकुरुषे तदा तवा- नंदयंतीविभागातीव सुखं भवति । अहं तुभ्यं हितं वक्तुमागताऽस्मि । नन्दयन्ती जगौ-भगिनि ! त्वमत्रागता तद्वरं । पुन-कथानकम् ।
रीदृशजल्पनं न सत्या अग्रे । एवं जल्पन्त्या जिह्वा एव त्रुट्यति । अहं त्वस्मिन् भवे समुद्रदत्तं भर्तारं मुक्त्वाऽन्यं । | देवकुमारतुल्यमपि न वाञ्छामि । यद्यधिकं त्वं कथयिष्यसि तदा तवैवाहमात्महत्यां दास्यामि । अत्रान्तरे IN/ मूलस्वरूपं समुद्रदत्तः कृत्वा तत्रागात् । खां प्रियां दृष्ट्वा हृष्टः । साऽपि पतिं दृष्ट्वा निश्चयं कृत्वोत्थाय च सवि
नयं वागतं चकार । यतः-"जाते मिथो ढगाश्लेषे, स्मृतप्राग्दुःखदुर्दशा । वृष्टिर्भाद्रपदीनेव, तदाऽश्रुभिरभूत्सती ॥ १ ॥” ततः समुद्रदत्तो हृष्टस्तां गृहीत्वा खपुरमागात्। पित्रादयोऽपि तत्राययुः । ततो नन्दयन्त्या वः । सर्वः प्रवासस्थितिसम्बन्धः कथितः । इतश्च केवली ज्ञानभानुस्तत्र समागमत् । समुद्राद्यास्तत्र वन्दितुं ययुः ।।
गुरुभिर्धर्मोपदेशो दत्त इति । [तथा हि] देशनान्ते नन्दयन्ती पप्रच्छ-भगवन् ! केन कर्मणा इयन्तं कालं मम पत्यादिभिः समं वियोगोऽभूत् ? । गुरुराह-चन्द्रपुरे मुकुन्दाबस्य द्विजस्य श्रीमती प्रियाऽभूत् । तयैकदा यज्ञो-I त्सवे जायमाने भिक्षार्थमागतः साधुरिति हसितः-भो शूद्र! त्वमत्र कथमागाः। तदा सर्वैरपि श्वशुरादिभिरनु
M
॥ ३५९॥
Jain Education
l
a HAI
For Private Personal Use Only