________________
॥३०॥
॥ श्रीभरते- खोपाश्रये गता । क्रमात्सर्वकर्मक्षयं कृत्वा राजिमती श्रीनेमिनाथनिर्वाणगमनादर्वाग् मुक्तिं गता । इति श्रीराजि- ऋषिदचाश्वरवृत्ती
चाचरित्रम्। २ विभागे
मतीकथा समाप्तः ॥ ११॥ शुद्धभावेन ये शीलं, पालयन्ति महाजनाः । ऋषिदत्तेव ते सौख्यभाजनं स्युः सदाशयाः ॥ १॥
तथाहि-अस्तीह भरते मध्यदेशो। भाति तत्र रथमर्दनं नाम पुरं । राजते तस्मिन् हेमरथो राजा । न्यायाध्वना पृथ्वीं पालयामास । तस्य भार्या सुयशाः। रूपलावण्यमणिखानिः।स्वरूपश्रीपराभूतामरी बभूव । तयोः पुत्रः कनकरथावोऽभवत् । क्रमात् स धर्मकलाकुशलोऽजनि च। ततः बावत्तरिकलाकुसला पंडि० । इतः कौबेरी नाम्ना पुरी विद्यते । सुन्दरपाणिभूपस्तां पाति स्म । पौलोमीवेंद्रस्य तस्य भूपस्य वासुला वल्लभाऽजनि । सा प्रिया रुक्मिणी । नाम्नी पुत्रीमसूत । क्रमात् पित्रा शास्त्राणि पाठिता सती धर्मकर्मशास्त्रादिकलाकुशलाऽजनि । ततो माता यौवनं प्राप्तां पुत्री वीक्ष्य पितुः पार्थे प्रेषयामास । राजा पुत्री परिणयनयोग्यां वीक्ष्य चिन्तयामासेति चेतसि । कस्मै
वराय दातव्या यौवनस्थेयं पुत्री मया । ततोऽवग् राजमत्र्यग्रे राजा-कस्यैषा दातव्येति पुत्री ? । वृद्धमत्री IN प्राह-रथमर्दनपुरे हेमरथभूपस्य पुत्रः कनकरथः।अस्याः पुत्र्या योग्योऽस्ति। ततो राज्ञा दूतस्तत्र प्रेषितः।रुक्मिण्याः|
1300
For Private
Personel Use Only
w.jainelibrary.org