________________
कथा।
श्रीभरते- ततः शङ्खभूपः प्राह-एषा पाञ्चाली स्तम्भस्था अनयोक्तायाः प्रत्युत्तरं कथयिष्यति । इत्युत्तवा पाञ्चालीमूर्ध्नि पाणि-कलावतीश्वरवृत्ती २ विभागे IN कुशेशयं शङ्खभूपो ददौ यावत्तावत् स्तम्भस्था पाञ्चाली प्राह प्रश्नप्रत्युत्तरमिति-वीतरागः परो देवो १,
महाव्रतधरो गुरुः २ । तत्त्वं जीवदया ज्ञेया ३, सत्त्वं चेन्द्रियनिग्रहः ४ ॥ १ ॥ ततः प्रमुदिता पूर्णकामा । ॥३४१॥
कामं कलावती । कण्ठे श्रीशङ्खभूभर्तुश्चिक्षेप वरणस्रजम् ॥ २ ॥ ततः कलावतीशीलप्रभावेण महौजसः । । सामर्षा अपि भूपाला, न शङ्ख प्राभवंस्तदा ॥ ३ ॥ ततस्तयोर्विवाहोत्सवः कृतो मातापितृभ्याम् । ततो राजा
परिणयने वराय जात्येभाश्वादीन् बहून् ददौ । मुत्कलाप्य श्वशुरवर्ग शङ्खभूपतिः कलावतीयुतः प्रतस्थे खपुरीं । का प्रति । दत्तोऽपि विजयसेनभूपादेशात् कलावत्या सह चचाल। एकस्यन्दनमारूढौ तौ दम्पती महामहोत्सवपुरस्सरं ||
पुरमध्ये प्रविविशतुः । तया कलावत्या समं सुखमनुभवन् शङ्खभूपो भूयांसमनेहसं समक्षिपत् । अन्येयुः स्वप्ने । पीयूषकुम्भं प्रपूर्णमालोक्य पत्युः पुरः प्राह कलावती । श्रुत्वैतत्स्वरूपं भूपो हृष्टः प्राह-भो भद्रे ! तव पुत्रो वर्यो ३४१॥ न भविष्यति । इतः मौक्तिकं ताम्रपर्णा वा, देव्या गर्भ दधानया।अष्टमासी व्यतिक्रान्ता, विंशत्याऽभ्यधिका दिनैः ।
॥प्रसूयते किल स्त्री प्राग, पितृगेहे इति श्रुतिः। विजयः खनरान् प्रैषीदित्यावातुं कलावतीम् ॥२॥तेषां भृत्यानां ।
Jain Educationa lional
For Private Personal use only
ainelibrary.org