SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ मुनिः । ततो देवगृहाद्वहिरभ्येत्य प्राह मुनिः-ममोटजे समागच्छ । तत्र सर्वं कथयिष्यते । ततः कुमारो मुनेरुटजे गतः। मुनिस्तस्य भोजनादि दत्त्वा पूर्वपृष्टं कथासम्बन्धमिति प्राह-अमरावतीतुल्या पुरी मित्रावती विद्यते । रिषेणभूपः पृथ्वी प्रशशास । तस्य पट्टराज्ञी प्रियदर्शनाऽभूत् । तत्कुक्षिजन्मा पुत्रोऽजितसेनाहोऽ-16 भूत् । तं नृपमन्यदा कश्चिदशिक्षितोऽश्वोऽपहृत्य काननावनौ नीतवान् । गच्छतोऽश्वस्य वटं प्रालम्ब्य शाखायां । | विलग्नः। ततस्तरोरधोऽवततार नृपः । ततः सरसि गत्वा पयः पीत्वा प्रक्षालिताङ्गोरुः रुरुबहुसङ्कीर्णं मुनेराश्रमं लाप्राविशन्नपः। तत्र कच्छमहाकच्छवंशोहवं कुलपतिं विश्वभूतिनामानं राजैक्षत । ततो राजा तं कुलपतिमव-|| वन्दत । लक्षणैर्वर्यैः कुलपतिस्तं भूपति जज्ञे । ततो नामग्राहमाशिषं तस्मै नृपाय कलपतिर्ददौ । "राजन् ! वृषध्वज। विभुस्तव मङ्गलानि, पुष्णातु शेषभुवनत्रयपूर्णकुम्भः । यस्योपकर्णमधिरोपितभूतकर्णलीलामुपैति चिकुरालिरिहालि नीला ॥१॥” मुनिरित्याशिषं दत्त्वाऽप्राक्षीदिति भूपम्-कुतो यूयमिहायाताः?, कथमेकाकिनस्तथा ?। इति पृष्टो विश्वभूतिना सर्व निवेदयामास भूपो यावद्राजा मुनिपदोपास्तिं कुरुते तावत् कानने तुमुलारव उच्चैरभूत् । किमेतदिति । तुमुलरवः । अधुना कस्माज्जायते ?। सर्वे आश्रमवासिनः परस्परमुखेक्षिणोऽभूवन् । तदा मत्सेना आगच्छत्यस्ति । Jain Educati onal For Private Personel Use Only ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy