________________
॥ श्रीभरते- इति ज्ञात्वा नृपो विश्वभूतिपादानदोऽवदत्-इदं मम सैन्यं पश्चात् स्थितं समागमत् इति सम्भाव्यते । ततोऽहं ऋषिदत्ताश्वरवृत्ती
चरित्रम्। २ विभागे
तस्य खं दर्शयिष्यामि । ततो मुनिं नत्वा स्वसैन्यं राजा खदर्शनदानात् प्रमोदयामास । तत्सैन्यं राजा तत्रा
। स्थापयत् । मासमेकं मुनिसेवापरो राजा हरिषेणोऽस्थात् । तेन भूपेनेदं चैत्यं कारितं महत् । ततस्तस्य हरिषेणस्य ॥३०३॥
गच्छतः स्वपुरं प्रति मुनिर्विषापहारमत्रमदात् । ततो राजा स्वपुरमेत्य सत्प्रवेशमहोत्सवपूर्व पृथिवीं नयात् । पालयामास । अन्यदा सभासीनस्य तस्य भूपस्य सदसि कोऽप्यभ्येत्य प्राह-वामिन्नस्ति खस्तिमती नगरी मङ्गलावती । तां पालयति प्रियदर्शनभूपः । तस्य विद्युत्प्रभा पत्नी पुत्रीमसूत । तस्या जन्मोत्सवः कृतः। प्रीतिमतीनाम दत्तं तस्याः। वईमाना क्रमात् अन्येयुः दुष्टाहिना दष्टा । तस्या विषं कथमपि नोत्तीर्णम् । त्वमत्र श्रुतोऽसि । विषापहारमत्रविद् । ततो राजा हरिषेणो वेगिभिः करभोत्तमैस्तत्र गत्वा नृपसुतां प्रीतिमती निर्विषां चकार । ततो हृष्टेन प्रियदर्शनभूपेन सा पुत्री तस्मै हरिषेणाय दत्ता । पुनस्तया पत्न्या सहितो भूपः समहं वपुरमागात् । ३०३ | तया सह भोगान् भुञ्जानस्य राज्ञः पुत्रोऽभूत् । धारनामेति दत्तं तस्य । बालं पुत्रं राज्ये निवेश्य उत्पन्नवैराग्यो । राजा तपखिनो व्रतं जग्राह । पन्यपि तद्वतं ललौ । ततस्तौ दम्पती वीक्ष्यमाणावश्रुमुखैर्जनै गरादाश्रमं ॥
Jain Education A
n al
For Private & Personal Use Only
Mainelibrary.org