SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रति चेलतुः । वने गत्वा विश्वभूतिमुनेः पावें हरिषेणप्रीतिमत्यौ तापसवेषधरे पर्युपास्ति चक्रतुः । अथ पञ्चमे । मासे तस्या गर्भः प्रकटोऽभूत् । प्रीतिमत्यास्तपस्यन्त्या अपि गर्भः स लज्जाकारी बभूव तपस्विषु । इतः गुर्विणीं तां ज्ञात्वा तत्पतिः प्राह-प्रिये ! कोऽयं गर्भस्तव सदाचारवत्याः?, साऽपि लज्जावती प्राह-वामिन् ! गृहस्थवासे भवदीयोऽयं गर्भो बभूव । मया त्वन्तरायभयात् संयमस्य न प्रोक्तः। हरिषेणो जगौ-भविता हन्त धिक्कारस्ताप-- सेष्वावयोरतः । प्रातरन्यत्र स्थास्याव, इत्यालोच्य परायणौ ॥१॥एवं ध्यानवन्तौ तौ तां निशां निन्यतुः। प्रातरन्यत्र गुप्तस्थाने स्थिता तापसी । प्रगे ताभ्यां शून्यं वनं दृष्टम् । तापसा मन्दं मन्दं वृद्ध गच्छन्तं मुनिं ददृशुः। ततो हरिषेणः पत्नीयुतः पश्चादानीतः पुष्पनामतापसपार्श्वे जगौ-मत्पत्न्या न वयं कृतं पूर्वगर्भाकथनात् । ततोऽहं । स्वमुखं नीत्वाऽन्यत्र स्थास्यामि । मुनिरुवाच-भद्र ! एवं किं प्रोच्यते त्वया । युवयोराश्रमस्थयोZहस्थसाम्य-1 मभवत् । शीलं मिथः सम्यक् पालनीयं। को दोषो भवतोर्विद्यतेऽत्र । पूर्वकृतकर्मणामिदं विलसितं यतः। ततो वसुभूतिमुनेः सेवां तौ तनुतः स्म । ततो दम्पती तौ निजकर्म निन्दन्तौ अत्यवाहयतां चतुरो मासान् । प्रीतिमती नवमे मासे पुत्री प्रासूत । ऋषीणामाश्रमे जाता इयमिति पितृभ्यां ऋषिदत्ता इति तस्या नाम दत्तम् । Jan Educati onal For Private Personel Use Only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy