SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- यामास । ततः प्रभुमिति कुमारस्तुष्टाव । निःशेषसुखसन्दोहकन्दकन्दलनाम्बुदः। जयामेयगुणग्राम!, नाभेय ! ऋषिदत्ता चरित्रम्। २ विभागेजिनपुङ्गव! ॥१॥ अद्य मे सफलं चक्षुरद्य मे सफलं शिरः। अद्य मे सफलः पाणिरद्य मे सफलं वचः! ॥२॥ ॥३०२॥ दृष्टोऽसि वन्दितोऽसि त्वं, पूजितोऽसि स्तुतोऽसि च । वदन्निति स तीर्थेशं, प्रणनाम मुहुर्मुहुः ॥३॥ तस्मिन्नवसरे 7 पांशुर्मुनिरेकः समागमत् । जराभिदेलिमवपुः, प्रलम्बितजटाभरः ॥ ४ ॥ सापि कन्या हस्तगृहीतप्रौढपुष्पपूर्ण करण्डकाऽऽगात्तत्र । प्रभुं प्रपूज्य स्तुत्वा च सा कन्या कुमारं वीक्ष्य दध्यौ-किमिन्द्रः? किमु वा चन्द्रः?, किमु वाऽसौ । N| दिवाकरः । देवः किमथवा साक्षादयं मकरकेतनः? ॥१॥ अथवा चारिमा तस्येदृशी कास्ति बिडौजसः । यो NI वपुर्वहते नेत्रैः, पिटकैरिव दन्तुरम् ॥ २॥ कलङ्की रजनिजानिस्तापनस्तपनः खलु । अनङ्गस्तु मनोजन्मा, तत्कोऽयं शुभगाग्रणीः?॥ ३॥ अथोत्थितः कुमारोऽपि, नमस्कृत्य जिनेश्वरम् । तं मुनिं सहसोहीक्ष्य, नमश्चक्रेऽतिविस्मितः ॥ ४॥ मुनिः प्राह-त्वं कः ? कुतोऽत्रागाः किनामा ? । तदा मागधकुमारः स्वपुरपित्रादिसम्बन्धं प्राह ।। ३०२॥ अत्रान्तरे कुमारस्तां पुनर्जटाभारान्तरस्थां कन्यां ददर्श । ततो कुमारो मुनि पप्रच्छ-मुने! केनेदं जिनमन्दिरं कारितं ?, केयं कन्या ?।अथ मुनिरुवाच-महती कथाऽस्ति । देवपूजाकरणादनु कथयिष्यते। ततो देवपूजां चकार Jain Educationalitional For Private Personal Use Only Shjainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy