SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ उत्तम ॥ श्रीभरते- सराक्षसयुतस्तत्रागात् । धृताः सर्वेऽपि लोकास्तेन, केऽपि कक्षायां क्षिप्ताः केऽपि हस्ते गृहीताः केऽपि पङ्ग्यामधः श्वरवृत्ति IN कृताः । केऽपि नष्टाः केऽपि यानमारुह्य स्थिताः । इतः कुमारः परोपकारी सत्त्ववान् वीराधिवीरस्तान लोकान् । चरित्र कुमार॥२२९॥ |व्याकुलान् तथाविधान वीक्ष्य तेन राक्षसेन समं मुष्टामुष्टि खड्गाखगि शराशरि युद्ध्वा सर्वान् पोतलोकान् मोचया-IN||चरित्रम् । मास । सर्वेऽपि ते लोकाः पोतमारूढाः। कुमारस्त्वेकाकी तैः सह युद्धं कुर्वाणो भूयसी भुवमतिक्रान्तः । जितश्च । कुमारेण भ्रमरकेतुः, पलाय्य गतः। ततः स्वस्थः कुमारो यावता सिन्धुतटमायाति तावता सर्वेऽपि पोताश्चलिताः। कुमारो दध्यौ-अहो सांयात्रिकलोकानामकृतज्ञता महती। यतो राक्षसपार्थान्मोचिता अपि मया मामेकाकिनं । मुक्त्वा गता। अहो संसारस्य स्वरूपमीहगेव विद्यते-कोऽपि कस्यापि नास्ति । यतः-“एगोऽहं नत्थि मे कोई, नाहमन्नस्स कस्सई । एवमदीणमनसो, अप्पाणमणुसासए ॥ १ ॥” को दोषो नृणां तेषां भयाकुलानां ?, ममैव जन्मान्तरकृतं किमपि दुष्कर्म समायातम् । ततः कस्य दोषो दीयते ? । यतः-"पत्थरेणाहओ कीवो, पत्थरं ॥ २२९ ॥ डक्कुमिच्छई । मिगारी उ सरं पप्प, सरुप्पत्तिं विमग्गई ॥१॥” ततश्च विमृश्य भग्नपोतवणिचिह्न ध्वजं समुद्रतटे || नाबद्ध्वा वनफलादिभिः प्राणयात्रां कुर्वाणः कुमारस्तस्थौ।अन्यदा तद्द्वीपाधिष्ठायिन्या देव्या चारुरूपवान् कुमारो ll Jain Education For Private Personel Use Only Alainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy