________________
भरते. ३९
Jain Education
तम् । सम्भ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ॥ १ ॥ हे वत्स ! कस्त्वं ?, तेनोक्तं, 'न यदा तदा' राज्ञा ध्यातं - राजपुत्रोऽयं नूनं विद्यते । ततो भूपो जगाद - अनुगृहाण मां, गृहाण राज्यमेतत् । अहं संसारादसाराद्विर| कोऽस्मि । पारमेश्वरीं दीक्षा ग्रहीष्यामि । कुमारोऽवक् तात ! यत्त्वयोक्तं तहरं, परमहं केनापि कार्यविशेषेणातो गच्छन्नस्मि, वलमानः पुनः पश्चात्त्वदुक्तं करिष्यामि । एवं भूपं पर्यवसाय्य रात्रावग्रतः प्रतस्थे उत्तमचरित्रः, क्रमाद् भ्रमन् भृगुकच्छं प्राप । स तस्य पुरस्य शोभां विलोकते । श्रीमुनिसुव्रतस्वामिनं भूरिभक्त्या स्तौति स्मेति - मूर्तिस्ते जगतां महार्तिशमिनी मूर्तिर्जनानन्दनी, मूर्तिर्वाञ्छितदान कल्पलतिका मूर्तिः | सुधास्यन्दिनी । संसाराम्बुनिधिं तरीतुमनसां मूर्तिर्दृढा नौरियं, मूर्तिर्नेत्रपथं गता जिनपतेः किं किं न कर्तुं क्षमा ? ॥१॥ त्वमेव विश्वबन्धोऽन्धुरसि त्वं कृपाकारकः । इतश्च कुबेरदत्तः सांयात्रिको भूरियानपात्रयुतः अष्टादशयोजनशतदूरस्थं मुग्धद्वीपं प्रति गन्तुकामश्चिचलिषुरभूत् । कुमारोऽपि कौतुकी कुबेरदत्तेन समं यानपात्रमारूढः। | ततः कियत्सु दिवसेषु गतेषु जलमध्ये यानपात्रे चलत्सु बानेषु जलं त्रुटितम् । ततः क्वचिच्छ्रन्यद्वीपे जलार्थ यानं धृतम्। ततः सर्वे लोकास्त्वरितमुचीर्य जलसङ्ग्रहमकार्षुः । इतश्च भ्रमरकेतुनामा राक्षसो महामांसाशी षट्सह
ननाम,
For Private & Personal Use Only
ww.jainelibrary.org