________________
IN नलं प्रति-अनार्याणामलज्जानां, दुर्बुद्धीनां हतात्मनाम् । रेखां मन्ये नलस्यै(मे)व, यः सुखप्रेमभाजनम् ॥१॥
विश्रब्धां वल्लभां स्निग्धां, सुप्तामेकाकिनी वने । त्यक्तुकामोऽपि जातः किं, तत्रैव हि न भस्मसात् ?॥२॥ कुन
स्तदाकावग्-साधुः सम्बन्धस्त्वयोक्तः। कस्त्वं कुतोऽत्रागतः नलोदन्तः कुतस्त्वया श्रुतः ? । स नरः प्राह-अहं| INI कुण्डिनपुरमगमम् । तत्र भैमीमुखाच्छतम् । हृष्टः कुब्जोऽवग्-भैमीत्यागावधिर्वार्ता मया श्रुता पूर्व, अग्रतः प्रोच्य
ताम् । स नरः प्राह-विदर्भभूमिभृतपुत्रीं, सुप्तां त्यक्त्वा नले गते । ततो विभावरीशेषे, स्वप्नमेकं ददर्श सा ॥ १॥ यदहं चूतमारूढा, तत्फलान्यत्तुमिच्छया । दन्तिनोन्मूलिते तस्मिन् , पतिताऽहं भुवस्तले ॥ २ ॥ प्रातः
प्रबुद्धा पतिमदृष्ट्वा भीता। इतस्ततो दृशं क्षिप्त्वा चेतसेति व्यचिन्तयत्-दुर्दैव! मयि दग्धायां किमद्यापि चिकीशर्षसि ? । यदीदृशीं दशां प्राप्ता, न पश्यामि दृशा पतिम्॥१॥ मुखं प्रक्षालयितुं सरस्यां गतोऽस्ति पतिः, अथवा
केनाप्यपहतो देवेन दानवेन वा?, किमु वा केलिना कुत्रापि वने गतोऽस्तीत्युत्थाय दवदन्ती विलोकयन्ती काप्यदृष्ट्वा पतिं सा रुदती पक्षिणोऽपि पार्श्वस्थान् रोदयामास । मूछित्वा सचेतनीभूय स्वप्नस्यार्थमभावयत्सासहकारतर्यो मया दृष्टः स मे सर्वोत्तमः प्रियः, फलानि खलु राज्यश्रीः, वारणः कूबरः, पुनः यः पातश्च ततः
Mahelibrary.org
Jan Educhlani
For Private 8 Personal Use Only