SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- वरवृत्ती २विभागे दमयन्तीचरित्रम्। ॥२७५॥ सोऽयं पत्युविरहो वम् । इत्यालोच्य सा प्राग्भवजं कर्म मत्वा क्वापि पटप्रान्ते वर्णान् पतिलिखितान् दृष्ट्वा वाचयामासेति । भो भो मानिनि ! त्वामेकाकिनी वने त्यक्त्वा केनापि हेतुना गच्छन्नस्मि । त्वया मे दूषणं नानेयम् । अनेनाक्षरलिखनेन तस्य हृदयेऽहं भृशमस्मि, परं कारणेन मुक्ताऽस्मि । तदहं पत्योतेन बटाध्वना जन| कागारं यामि । यतः योषितां पतिशून्यानां पितैव शरणं यतः, ततस्तातगृहमुद्दिश्य भीमजा चचाल स्मरन्ती नलं हृदि । अदभ्रदर्भान्निभिद्य, रक्तपिञ्जरितक्रमा । अङ्कितामिव कुर्वाणा, यावकस्तबकैर्मुवम् ॥ १॥ श्वेतातनुरुत्पातिधूलिधूसरितोपरि । हंसीव नडलं श्रान्ता, भैमी वनमगाहत ॥२॥ अम्बिकामिव पारीन्द्रा, भुजङ्गा । जाङ्गलीमिव । सिंहीमिव वनेमाश्च, मेनिरे नलगेहिनीम् ॥ ३ ॥ शीलप्रभावतस्तस्या व्रजन्त्या अपि वने तदा हिंस्राः सिंहादयोऽत्यन्तसहायायागच्छन्ति । भैमी महान्तं सार्थमैक्षत । यावत्स्वस्थमनाः सार्थपाधैं गच्छति । सा तावत्स्तेनै रुद्धा भैमी विषयैरिव कामुकः। सा सती तानाचष्ट-रेरे स्तेना यात यात नालिकेरे शुकस्यैव प्रारम्भो निष्फलोऽत्र वः । तान् लुण्टितुं प्रवृत्तान् हुंकारैस्त्रासयामास । आगत्य सपरीवारः, सार्थेशोऽपि महासतीम् । कुलेश्वरीमिव प्रेक्षमाणः प्राणमदुच्चकैः ॥ १॥ सार्थेशः प्राह-कल्याणि !, भ्रमन्ती निर्जने वने । ॥ २७५ ॥ Jain Educati o nal For Private Personel Use Only I mjainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy