________________
॥ श्रीभरते. अन्येचुर्नर्मदायां जलकेलिक्रीडां कर्तुमिच्छा समुत्पन्ना गर्भानुभावात् । ततः सहदेवस्ता प्रियां तत्रानैषीत् । नर्मदासुं० भरवृत्ती विभागे ||शुभेऽहनि जायया साई सहदेवो नर्मदायां जलक्रीडां चकार । तत्र सहदेवो व्यवसायाय स्थितः । नर्मदाख्यं चरित्रम् । १२८२॥
पुरं तत्र स्थापयामास । सहदेवः जिनमन्दिरं चासूत्रयत् उत्तुङ्गं मेरुवत् । सम्यक्त्वपिण्डमपोषयत् पुण्यपिण्डपोषायात्मनः। स्वखस्थानानि संत्यज्य भूयांसो व्यवहारिणस्तत्रागत्य स्थितिं चक्रुः सरोजे भ्रमरा इव । अनेके M
जैनप्रासादास्तत्र निष्पन्नाः । क्रमाद्वैडूर्य भूमिरिव सुन्दरी शुभे लग्ने साधुलक्षणां सुतामसूत । पुत्रीजन्मोत्सवं कृत्वाद पिता नर्मदासुन्दरीति नामाभ्यधात्। पूर्वाभ्यासादेषाऽपि नर्मदासुन्दरी सकलाः कलाः प्रपद्य चन्द्रोदय इव यौवनं । प्राप। नर्मदासुन्दरीरूपमद्भुतं श्रुत्वा ऋषिदत्ता स्वसुतार्थं सा याचिता, तामलब्ध्वा चिन्तयामास-धिर धिग् मां दूरी-NI कृतां वजनैः। मया जिनधर्म त्यसवा सर्व हारितं। स्वजनाः पर्वखपि मां न सम्भावयन्ति स्म । कथं ते खजना ममी पुत्राय महेश्वरदत्ताय खां पुत्री दास्यन्ति ? (दुःखेन) रुदन्तीति तदा पृष्टा रुद्रदत्तेन रोदनहेतुम् । सा पत्युः पुरःखमनश्चिन्तितं प्राह । तन्मातृप्रोक्तं श्रुत्वा महेश्वरदत्तः प्राह-माता तत्र प्रेषय । अहं तत्र गतः सन् स्वजनानावय॑ । मातुलसुतां नर्मदासुन्दरीमुद्दाह्य त्वां प्रमोदयिष्यामि । ततो मातरं मुत्कलाप्य प्रमुदितो महेश्वरदत्तः प्रतस्थे ।
॥२८२n
Jain Educ
tion
For Private Personel Use Only
w.jainelibrary.org
पा