SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- त्वमप्यभ्यङ्गं दातुं जानासि ? । देवदत्तादेशात् पक्कतैलादि समानीयाभ्यङ्गं कर्तुमारेभे स मायावामनो, मृदु- मूलदेवश्वरवृत्तिः IN मध्यदृढस्थानौचित्यात् पाणिं प्रचारयन् अङ्गे तस्या मूलदेवः सुखमद्वैतमादधे । अतीववर्यामभ्यङ्गकलां दृष्ट्वा । चरित्रम् । ॥१९३॥ मूलदेवस्य पादयोः पतित्वाऽब्रवीदेवदत्ता-गुणैरपि त्वमाख्यातः, कोऽप्युत्कृष्टः पुमानिति । मयूरव्यंसकात्मानं, किं गोपयसि मायया?॥ १॥प्रसीद दर्शयात्मानं, किं मोहयसि मां मुहुः । भक्तानामुपरोधेन, साक्षात्स्युर्देवता अपि ॥ २ ॥ आकृष्य गुलिकां मुखात्तद्रूपं परिवर्त्य सः।प्रतिपेदे निजं रूपं, शैलुष इव तत्क्षणात् ॥३॥ अनङ्गतुल्यरूपं लावण्यैकसागरमुद्दीक्ष्य विस्मिता देवदत्ता प्राह-प्रसीद साधो ! मेऽधुना, तस्यार्पयित्वा स्नानीयं वस्त्र, प्रीता देवदत्ता सानुरागा खपाणिना अङ्गाभ्यङ्गं रचयामास । खलिप्रक्षालनापूर्व, पिष्टातकसुगन्धिभिः । कवोष्णवारिधाराभि-स्तनू द्वावपि सनतुः ॥१॥ देवदूष्यं देवदत्तोपनीतं पर्यधत्त सः। सुगन्धाज्यानि | भोज्यानि, बुभुजाते समं च तौ ॥ २॥ रहः कलारहस्यानि, वयस्यीभूतयोस्तयोः । मिथः कथयतोरेकः, क्षणः । सुखमयो ययौ॥३॥ ततः सा व्याजहार-त्वया लोकोत्तरैर्गुणैर्मम हृदयं (तथा) हृतं यथा क्षणमपि त्वां विना स्थातुं ॥१९३॥ न शक्नोमि । मूलदेवोऽवग्-अस्मादृशेषु निर्धनेषु (विदेशीयेषु)। युष्मादृशामनुबन्धो न युज्यते। देवदत्ताऽपि (प्र) Jain Educati onal For Private 3 Personal Use Only Jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy