SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ धर्मगुरुर्ममेत्युक्त्वा नतिपूर्वक सप्तकोटीः सुवर्णवृष्टिं कृत्वा स्वस्थानमगात् । ततः सर्वे भूपा मिलित्वा नलं IN राज्येऽभिषिषिचुः । ततो नलो बहुसैन्ययुक् कोशलां प्रति प्रतस्थे । तत्र गत्वा नलो दूतं प्रेष्य कूबरस्य प्रान्ते । प्राह-त्वं पुनर्मया सह दुरोदरं कुरु। नो चेत्त्वं मया हनिष्यते । ततो दुरोदरेण कूबरो नलेन जितः । नलः स्वराज्यमङ्गीकृत्य दयया कूबराय युवराजपदं ददौ । भरतार्धनृपाः सर्वे नलाज्ञां भेजुः उपायनपाणयः । सर्वत्र | खदेशेऽमारी कारयामास । ततो नलो दमयन्तीयुतो महोत्सवपुरस्सरं सर्वेषु जिनचैत्येषु पूजां चकार । जैनान् प्रासादान भूरिशश्च कारयतो नलस्य परःसहस्राणि शरदो व्यतीयुः सुखम् । इतो निषधनाकी खर्गादेत्य प्राह-भो । नल ! इवं राज्यं नरकान्तं। संयमं गृहाण । ततः क्रमात् स पुष्कलनामानं सुतं राज्ये निवेश्य तौ दम्पती नल-11 ATI भैम्यौ दीक्षां जगृहतुः । नलस्तु श्रीश्रुतसागरपार्श्वे शास्त्राण्यपाठीत् । गुरुभिः सह विनयपरो व्यहार्षीत् । क्रमान्नलः सुकुमारत्वात्संयमे शिथिलाशयः पुनर्निषधसुरेणाभ्येत्य संयमे दृढीकृतः पुनः पुनः । कथञ्चित् प्रान्ते नलो भैम्यां विषये मोहं दधानोऽनशनेन मृत्वा कुबेरनामासुरोऽभूत् । भीमजाऽपि साध्वीपार्श्वे दीक्षां पालयित्वा || Jain Education For Private & Personel Use Only W inelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy