________________
॥ श्रीभरते- श्वरवृत्ता २ विभागे ॥२८॥
कृत्या, तिष्ठति स्म नलो नृपः॥१॥ एवं निश्चित्य भैमी सुखासनारूढा प्रतीहार्या वर्ण्यमाननृपान् दृष्ट्वा स्वयंवरमण्डपंदमयन्ती
चरित्रम्। बहुमुछायामास । तदा लोका जगुः-अस्या एकोऽपि एष भूपेषु वरो न रोचते। न ज्ञायते किं करिष्यति । सर्वान भूपान् व्यतिक्रम्य सूपकारकण्ठे भैमी घरमाला चिक्षेप। तदा सर्वे लोका हाहाकारं चक्रुः । अहो अनया मूढया || किं कृतं ?। कुजोऽङ्गीकृतः। भैमी प्राह-वामिन् ! मया त्वमुपलक्षितोऽसि । वरूपं प्रकटीकुरु । त्वमाश्रितेषु कल्प-10 सरुस्ततो यावन्नलः स्वरूपं प्रकटीचकार तावद्वैमी अधोमुखं लजया व्यधात् । भीमभूप आसने निवेश्यक प्राह-राज्यं प्राध्यमिथं चैताः, सम्पदो विधुतापदः । वयमादेशकर्तारो, यथारुचि नियुज्यताम् ॥ १ ॥ दधिपर्णोऽपि सम्भ्रान्तो नलं वीक्ष्य ननाम । मया अज्ञानात्वं रसवतीनिष्पादनान्नीचकर्म कारितः। क्षम्यतां ममा-19 लापराधस्त्वया । तदा धनदेवः ससार्थेशो भीमं द्रष्टुमुपागमत् । बन्धुवगौरवं तस्य भैम्यकारयत् । तापसपुरा-1
धीशमृतुपर्णनृपं तातपार्थान्मानयामास भैमी। ततो नर्नवैर्महोत्सवैभूपेन कार्यमाणैरेको मासो व्यतीतो मुहूर्तवत् । अन्येयुः कश्चिदभ्येत्य सुरो भैमीमवोचत्-देवि ! स्मरसि यस्त्वया तापसेश्वरो वने प्रतिबोध्य सम्यक्त्वमूलं । द्वादशवतं ग्राहितः। क्रमेणाहतं व्रतं ग्रहीत्वा सौधर्मे केसराह्वः स सुरोऽभवम्। त्वामुपकारिणं मत्वाऽहमत्रागाम्। त्वं
॥२८०॥
Jain Education
a
For Private Personel Use Only
ITarainelibrary.org