SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वरवृत्ती २विभागे ॥२८॥ कुबेरस्य सुरस्य पत्नी बभूव । क्रमावसुदेवपत्नी कनकवती भूत्वा भैमी मुक्तिं ययौ । नलोऽपि ततश्श्युत्वा मनु- नर्मदासुं० जोऽपि भूत्वा क्रमान्मुक्तिं ययौ । इति भैमी-दमयन्तीकथा ॥ ५॥ चरित्रम्। ये पालयन्ति सच्छीलं, स्वर्गापवर्गदायकम् । नर्मदासुन्दरीवालं, ते पूज्याः स्युर्महीतले ॥१॥ तथाहि-भरतखण्डेऽस्मिन् श्रीवईमानं पुरं विद्यते ।तत्र श्रीसम्प्रतिः भूपो राज्यं न्यायाञ्चकार । तस्मिन्नेव पुरे ऋषभसेनसार्थेशस्य भार्या वीरमती बभूव । तयोः सहदेववीरदासौ पुत्रावभूताम् । ऋषिदत्ताहा पुत्री चाभूत् ।। क्रमात् सार्थेशः पुत्रौ पुत्री च पाठयामास । यतः-प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये | नार्जितो धर्मश्चतुर्थे किं करिष्यति ? ॥१॥ स सार्थेशस्तां पुत्रीं याचमानां मिथ्यादृशां न ददौ । सम्यक्त्वमूलहादशव्रतधारकं श्रावकं धर्मिणमेव वरं विलोकयते । यतः-न्यायसम्पन्नविभवः, शिष्टाचारप्रशंसकः । कुलशीलसमैः साई, कृतोद्वाहोऽन्यगोत्रजैः॥१॥ अन्यदा रुद्रदत्तो नाम वणिक्सुतो महडिमान् रूपचन्द्रपुरात व्यवसायार्थं तत्रागात् । परं मिथ्यात्ववासिताशयः । तत्रैव नगरे कुबेरदत्तस्य सुहृदो मन्दिरे व्यवसायपरः स्थितो । रुद्रदत्तः। स्वगृहवत् वर्द्धमानपुरे मत्तवारणमासीतोऽन्यदा सखीवृतामृषिदत्तां सुरिमिवापश्यद्रुद्रदत्तो। दध्यौ च ॥ २८१॥ Jain Educato Allama For Private & Personel Use Only N ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy