________________
श्रीआईचरित्रम् ।
॥ श्रीभरते. सर्व दुःखसमुद्भवम् । देहं च मन्यते यः स्वं, कर्म बन्नाति सः कुधीः ॥४॥ एको धर्ममुपार्जनं (र्जितं) च विबुधः श्वरवृत्तिः॥
II कृत्वा वयं गच्छति, वर्ग पापमुपायं घोरनरकं दुःखाकरं प्राणभृत् । एको दुःखततिं (चर्य) ह्यसारमपि सो (वशो) ॥२१०॥
धृत्वा च मुक्त्यालयं, तस्मात् त्वं भज भावतो हि शरणं धर्म त्यज स्वं गृहम् ॥ ५॥ इत्यादिवचनैः IN पत्नीं पुत्रं च पर्यवसाय्य वयं यतिलिङ्गमुपादाय निर्ममो निरहङ्कारः स्वगृहान्निर्ययौ, वने गतः । तत
आर्द्रकुमारयतिः राजगृहं प्रति गच्छन् अन्तराले चौर्यवृत्तितत्परं वसामन्तशतपञ्चकमुपलक्ष्य यावत् स्थितः तावत्तैः स्वस्वामीत्युपलक्ष्य भूयस्या भक्त्या वन्दित ऋषिः। यतिर्जगाद तान् प्रति-युष्माकं किमियमीदृशी
पापकारिणी दुर्गतिदात्री दृश्यते वृत्तिः ? । यतः-"चौर्यपापद्रुमस्येह, वधबन्धादिकं फलम् । जायते परलोके तु, IN फलं नरकवेदनाः॥ १॥"इत्यादि । ते सेवका जगुः यदा स्वामी त्वमस्मान् वञ्चयित्वा गतः तदाऽस्माभिस्त्वं
सर्वत्र विलोकितोऽपि न दृष्टः, तदाऽस्माभिश्चिन्तितं-आर्द्रकुमारस्तु गतः, स्वामिनः कथं मुखं दर्शयिष्यते? न एवं विचिन्त्य यानमारुह्यात्रागत्य त्वां विलोकमानास्त्वां चानुपलभ्य चौर्यवृत्तिमादृतवन्तो वयं, ततः प्रभृति
चौर्यवृत्तिं कुर्वाणाः स्मः । मुनिरप्यभ्यधात्-भो भद्राः ! कष्टे पतिते सत्यपि न कार्या सद्भिश्वौर्यवृत्तिः । मानुषं।
।
Jain Educatio
n
al
For Private Personel Use Only
EMjainelibrary.org