SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ राक्षसेनादत्तं गृहीतम् । एतत्पातकद्वयेन गृध्रस्य गृध्रान्तरेण भक्ष्यग्रहणवत् सर्व धनधान्यं मदालसादिक गृहीत्वा तेन वणिजाऽहं समुद्रे क्षिप्तस्तिमिना च ग्रस्तः । तथा त्रिलोचनागृहे वृद्धा स्त्री समायाता । ततो मदालसेतिसदृशाभिधानायां तस्याः खामिन्यां कस्यांचिदज्ञातरूपायां स्त्रियां स्वप्रियाभ्रमात् क्षणं रागबुद्धिमकार्षम् । तथा जिनपूजासमये त्यक्तान्यव्यापारोऽपि पुष्पमध्यनिर्गतमुद्रितमुखनलिकोद्घाटनं देवपूजानुपयोग्यपि कौतुकादनर्थदण्डरूपमकरवम् । एतत्पापद्वयेन मम सर्पदंशः तथा मानुष्येऽपि शुकरूपत्वादि जातम् । अथवाऽमीषां पापतरूणामयं कुसुमोद्गमः, फलं तु यद्यागमः प्रमाणं तदा नरकपात एवेति स्वपापानि स्मारं स्मारं मुहुर्मुहुर्निनिन्द । अनङ्गसेनानुरागेण च तत्रैव मासं यावत्तस्थौ । अद्य पुनरुद्घाटमेव पञ्जरद्वारं मुक्त्वा कापि गतायामनङ्गसेनायामवसरं लब्ध्वा परिजनमुखेन पटहोद्घोषणां च श्रुत्वा तत उड्डीय पटहं स्पृष्टवान् । राजन् ! सोऽहम् । इति श्रुत्वा राज्ञा दवरकः शुकस्यांप्रितश्छोटितः, जातः स्फुटरूपः कुमारः। सञ्जातः सर्वेषां प्रमोदः । दत्ता च तदैव महेश्वरदत्तेन कन्या, परिणीता च कुमारेण महोत्सवपूर्व, मिलितास्तिस्रो भार्यः। स्थापिता भार्यात्वेनानङ्गसेनाऽपि । अथारामिकीमाकार्य भृशं ताडयित्वा पुष्पमध्यसप्र्पक्षेपादिवृत्तान्तं पप्रच्छ Jain Educati o nal For Private & Personel Use Only Mw.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy