SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वरवृत्ति ॥२३८॥ राजा । तयापि समुद्रदत्तेन कारितं सर्पनिष्पादनादिनोत्तमचरित्रस्य मारणमानीतमूचे, स्वामिन् ! कारास्थेन | उत्तमसमुद्रदत्तेन वणिजा सुवर्णपञ्चशतीदानेन मम पार्थादिदं कारितं, मया लोभान्धया कृतमेतत् पातकम् । ततो चरित्र कुमार राज्ञा रुष्टेन समुद्रदत्तो वध्य आदिष्टः आरामिकी च । कुमारेण कृपया हावपि मोचितौ । राज्ञा सर्वस्वदण्डं चरित्रम्। कृत्वा देशान्निष्काशितौ । अथ राज्ञा प्रागुत्पन्नवैराग्येण पुत्राभावात् जामात्रे तस्मै कुमाराय समुद्रतटं यावद्राज्यं । दत्त्वा वयं तपस्या गृहीता । महेश्वरदत्तेन स्वगृहसर्वस्वं कुमाराय दत्त्वा राज्ञा सह प्रव्रज्या गृहीता। उत्तमचरित्रो । राजा सञ्जातः । इतश्व-भ्रमरकेतू राक्षसेश्वरः षष्टिलक्षप्रमाणरक्षःसैन्यं मेलयित्वा नैमित्तिकं पृष्टवान्-कास्ते उत्तमचरित्रो मम वैरी ? । नैमित्तिकः प्राह-तव पुत्री मदालसां परिणीय सारभूतं त्वदीयं रत्नपञ्चकं गृहीत्वाधुना मोटपल्लीनामवेलाकूलराज्यं कुर्वाणोऽस्ति । सकलतटस्वामी सञ्जातोऽस्ति सम्प्रति । तत् श्रुत्वा राक्षसपति-IN पर्दध्यौ-अहो अलंघ्या भवितव्यता । समुद्रान्तःशैलस्थितकूपद्वारा प्रविश्य भूचरेणाप्यमुना पातालभवने देवाना-ICIR२३८॥ मप्यगम्ये मया गुप्तीकृता मदालसा परिणीता । रत्नपञ्चतयी तथा च मम जीवितप्राया गृहीता।अहो नैमित्तिकस्य । ज्ञानम् । अहो एतस्य भूमिगोचरस्यापि भाग्यातिशयः। यस्तदा शून्यद्वीपे एकाकी सन्नाहादिरहितोऽपि मया जेतुं । in Education For Private Personel Use Only M ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy