SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ वत्सावत्सल! दर्शनम् ॥ १॥ दुःखितां दीनवदनामेकां शरणवर्जिताम् । आश्वासय समागत्य, विधाय करुणांना मयि !॥२॥ शून्येऽमुत्र वने तात!, त्वदृते दुःखभागहम् । पूत्करोमि पुरः कस्य ?, क यामि च ? करोमि किम् ?॥३॥ रम्यमासीत् पुरमिव, त्वयीदं तात ! जीवति । अभूत् पुनरिदानी मे, गहनं दहनोपमम् ॥ ४ ॥ अद्राक्षमथ । जीवन्तमिव त्वां तात ! यद्यहम् । दुःखमप्युत्सवीयेत, तदा वै हसनं मम ॥ ५॥ अथ अहिलतामेता, जल्पामि कियतीमिह । यादृगारोप्यते पूर्व, तागेव हि लूयते ॥ ६॥ इति शोकं तनूकृत्य, जनकोटजवासिनी । कन्दमूलफलाहारा, तस्थावेकाकिनी वने ॥ ७ ॥ हस्तन्यस्तमुखी दुःखं, तस्थुषी सुमुखी हृदि ।।। दध्यावित्यन्यदा चित्रलेपकाष्ठमयीव सा ॥ ८॥ प्रायशः पाकमधुरा, कर्कन्धूरिव यद्वधूः । यहा बनी कथं || तन्मे, भविता शीलशालिनी ? ॥ ९ ॥ हुं ज्ञातं जनकेनास्ति, पुरा सन्दर्शितौषधी । एका यस्याः प्रभावढिवशान्नारी नरीयति! ॥ १० ॥ इति निश्चित्य तामौषधीमाददौ । तस्या औषध्याः प्रभावात् ऋषिदत्ता पुंस्त्वं ।। प्राप । ततो मुनिवेषा सुखेनास्थात् ऋषिदत्ता जिनमर्चयन्ती । इतश्चामुष्या वल्लभः कनकरथो रुदन विरहदुःखवह्निज्वालाकृशतनुस्तस्थौ । सुलसा योगिनी खं कृतार्थं मन्यमाना खकार्यकरणात् कावेरीपुर्यां गत्वा । JainEducandlentional For Private Personal use only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy