________________
॥ श्रीभरतेश्वरवृत्ती १२ विभागे
॥ २५९ ॥
Jain Education
हिव निश्चि वली ॥ ४ ॥ एह कारणि वेचउं जेतलउं, मूं परणातां न लागइ तेतलउं । सिता नाकि राइ च पलुइ, नू सडि आज मूलानइ हुइ ॥ ५ ॥ अधुना यदि किमप्युच्यते तदा श्रेष्ठिनो न रोचिप्यते । एकवारं यद्यहमवसरं लप्स्ये तदाऽहमिमां मारयिष्यामि । सा मूला शून्यचित्ताऽजनि । एकदा मूलायां प्रातिवेश्मिकागृहे गतायां श्रेष्ठी गृहे समायातः । तदा तातमासने उपवेश्य चन्दनबाला विनयपूर्वं तातपादौ प्रक्षालयितुं लग्ना । | तदाऽकस्मान्मूला गृहे समागता । चन्दनबालां धनावहश्रेष्ठिपादौ प्रक्षालयन्तीं वीक्ष्य श्रेष्ठिनं तद्वेणीं भूमौ लुठन्तीं खोत्सङ्गे नयन्तं च वीक्ष्य दध्यौ - एषा श्रेष्ठिपदौ एवं प्रक्षालयति, अस्याः पार्श्वादेवं च वेणीं समारयति, तदा ज्ञायते मां कर्षयित्वाऽथवा विषेण मां हत्वा अस्याः पाणिग्रहणं करिष्यति । मूला दध्यावेवम् - ऊगंती विसवेलडी, नखहिं न छेदी जेहिं । ते मूरख मूला भणइ, तउरितु न समाधिउं जेहिं ॥ १ ॥ फोडी नाम जु सीअला, विसहज महुरउं नाम । सउकिज नामि बिहनडी, ए त्रिन्हि खइ जाउ ॥ २ ॥ श्रेष्ठी प्रातर्हट्टे गतः, मूलया नापितस्तदाऽऽकारितः । प्रोक्तं च- अस्या मस्तकं भद्रीकुरु । ततस्तेन चन्दनबालाया मस्तकं भद्रीकृतम् । ततो निगडानि पदयोः क्षिप्त्वा तां गर्भगृहे मूला च रहश्चिक्षेप, तालुकं च तदा ददौ । ततो दध्यौ मूला - सउकि मारी केहु दोस, सउकि सरइ
ational
For Private & Personal Use Only
चन्दनबा
लाकथा ।
॥ २५९ ॥
jainelibrary.org